SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आवश्यक- मूलसूत्रम् - २- ४ / २६ जो इंदकेउं समलंकियं तु दङ्कं पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपेहिया नं, पंचालराया वि समिक्ख धम्मं ।। वृ - निगदसिद्धैव, विहरइ । इओ य विदेहाजनवए महिलाए नयरीए नमी राया, गिलाणो जाओ, देवीओ चंदनं घसंति तस्स दाहपसमणनिमित्तं, वलयाणि खलखलंति, सो भणइ - कन्नाघाओ, न सहामि, एक्केके अवनी जाव एक्केको अच्छइ, सद्दो नत्थि, राया भणइ तानि वलयानि न खलखलेति ? अवणीयानि, सो तेन दुक्खेण अब्भाहओ परलोगाभिमुहो चिंतेइ - बहुयाण दोसो एगस्स न दोसो, संबुद्धो, तथा चाहभा. (२११) २०२ भा. (२१०) बहुयाण सद्दयं सोच्चा, एगस्स य असद्दयं । वलयाणं नमीराया, निक्खंतो मिहिलाहिवो ।। वृ- कण्ठ्या, विहरइ । इओ य गंधारविसए पुरिमपुरे नयरे नग्गई राया, सो अन्नया अनुजत्तं निओ, पेच्छइ चूयं कुसमियं तेन एगा मंजरी गहिया, एवं खंधावारेण लयंतेन कड्डावसेसो कओ, पडिनियत्तोपुच्छइ कहिं सो चूयरुक्खो ?, अमचेण कहियं-एस सोत्ति, कहं कट्टाणि कओ ?, तओ भ - जंतुभेहिं मंजरी गहिया पच्छा सव्वेण खंधावारेण गहिया, सो चिंतेइ एवं रज्जसिरित्ति, जाव ऋद्धीताव सोहेइ, अलाहि एयाए, संबुद्धो । तथा चाह भा. (२१२) जो चूरुक्खं तु मनाहिरामं, समंजरिं पल्लवपुप्फचित्तं । रिद्धिं अरिद्धिं समुपेहिया नं, गंधाररायावि समिक्ख धम्मं ।। वृ- कण्ठ्या । एवं सो विहरइ । ते चत्तारि विहरमाणा खिइपइट्ठियणयरमज्झे चउद्दारं देवउलं, पुघेण करकंडू पविट्ठो, दक्खिनेनं दुम्मुहो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेन दक्खिणेणावि मुहं कयं, नमी अवरेण, तओवि मुहं, गंधारो उत्तरेण, तओ वि मुहं कयंति । तस्स य करकडुस्स बहुसो कंडू, सा अत्थि चैव तेन कंडूयणगं गहाय मसिणं मसिणं कन्नो कंडूइओ, तं तेन एत्थ संगोवियं तं दुम्मुहो पेच्छइ, जया रज्जं च खं च पुरं अंतेउरं तहा । सव्वमेयं परिच्चज्ज, संचयं किं करेसिमं ? ।। १ ।। सिलोगो कंठो जाव करकंडू पडिवयणं न देइ ताव नमी वयणमिमं भणइ जया ते पेइ रज्जे, कया किच्चकरा बहु । तेसिं किच्चं परिच्चज्ज, अन्नकिच्चकरो भवं ? ।। २ ।। Jain Education International ܬ सिलोगो कंठो, किं तुमं एयस्स आउत्तिगोत्ति । गंधारो भणइ जया सव्वं परिच्चज्ज मोक्खाय घडसी भवं । परं गरिहसी कीस ?, अत्तनीसेसकारए ।। ३ ।। सिलोगो कंठो, तं करकंडू भणइ मोक्खमग्गं पवन्नाणं, साहूणं बंभयारिणं । अहियत्थं निवारंते, न दोसं वत्तुमरिहसि । । ४ । । (सिलोगो) 'रूसउ वा परो मावा, विसं वा परिअत्तउ । For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy