SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १९१ अध्ययनं -४- [नि. १२९२] नि.(१२९२) अग्गियए पव्वयए बहुली तह सागरे यबोद्धव्वे । एगदिवसेन जाया तत्थेवसुरिंददत्ते य ।। वृ-कथानकादवसेया, तच्चेदम्-इंदपुरं नयरं, इंददत्तो राया, तस्स इठ्ठाण वराण देवीणं बावीसं पुत्ता, अन्ने भणंति-एगाए देवीए, ते सव्वेरनो पाणसमा, अहेगाधूया अमच्चस्स, साजंपरंपरिणतेन दिट्ठा, सा अन्नया कयाइण्हाया समाणी अच्छइ, ताहे रायाए दिट्ठा, कस्सेसा?, तेहिं भणियं-तुभं देवी, ताहे सो ताए समं एक्कं रत्ति वुच्छो, सा य रितुण्हाया, तीसे गब्भो लग्गो, सा अमच्चेण भणिएल्लिया-जधा तुब्भ गब्भो लग्गइतया ममंसाहेजाहि, ताए सो दिवसो सिट्ठो मुहुत्तो वेला जंच राएण उल्लवियं साइतंकारोतेन तंपत्तए लिहियं,सोय सारवेइ, नवण्हंमासाणंदारओ जाओ, तस्स दासचेडाणि तद्दिवसंजायाणि, तं०-अग्गियओ पव्वयओबहुलिगो सागरगो, ताणि सहजायाणि, तेन कलायरिस्स उवणीओ, तेन लेहाइयाओ बावत्तरि कलाओ गहियाओ, जाहे ताओ गाहेइ आयरिओताहेताणिकुटुंति विकटृतिय, पुव्वपरिच्चएणताणि रोडंति सोवि ताणि नगणेइ, गहियाओ कलाओ, ते अन्ने गाहिज्जति बावीसंपिकुमारा, जस्स अप्पिज्जति आयरियस्सतं पिट्टेति मत्थएहि यहणंति, अह उवज्झाओ ते पिट्टेइ अपढ़ते ताहे साहेति माइमिस्सिगाणं ताहे ताओ भणंति-किं सुलभाणिपुत्तजम्माणि?, ताहे न सिक्खियाई । इओ य महराए जियसत्तू राया, तस्स सुया निव्वु नाम कन्नया, सा अलंकिया रन्नो उवनीया, राया भणइ-जो रोयइ सो ते भत्ता, ताहे ताए नायं-जो सूरो वीरो विकंतो सो पुन रज्जं दिज्जा, ताहे सायबलंवाहणंगहाय गया इंदपुरंनयरं, रायस्सबहवे पुत्ता सुएल्लिआ, दूओ पयट्टो,ताहे आवाहिया सव्वे रायाणो, ताहे तेन रायाणएण सुयंजहा सा एइ, हट्टतुट्ठो, उस्सियपडागं नयरं कयं, रंगो कओ, तत्थ चक्कं, एत्थ एगंमि अक्खे अट्ठ चक्काणि, तेसिं पुरओ धीया ठविया, सा पुण विंधियव्वा, राया सन्नद्धो निग्गओ सह पुत्तेहिं, ताहे कन्ना सव्वालंकारविहूसिया एगंभि पासे अच्छइ, सो रंगो रायाणो यतेय डंडभडभोइया जारिसो दोवतीए, तत्थरनो जेट्टपुत्तो सिरिमाली कुमारो, एसादारियारज्जंच भोत्तव्वं, सो तुट्ठो, अहं नूनं अन्नेहिंतो गहिं अब्भहिओ, ताहे सो भणिओ-विंधहत्ति, ताहे सो अकयकरणो तस्स समूहहस्स मज्झे तं धणुंधेत्तूण चेव न चाएइ, किहवि अनेन गहियं, तेन जत्तो वच्चइ तत्तो वच्चइत्ति कंडं मुकं, एवं कस्सइ एगं अरयं वोलियं करस दो तिन्नि अन्नेसिं बाहरेण चेव निति, तेनवि अमच्चेण सो नत्तुगो पसाहिउं तद्दिवसमाणीओ तत्थऽच्छइ, ताहे सो राया ओहयमनसंकप्पो करयलपल्हत्थमुहो-अहो अहं पुत्तेहिं लोगमज्झे विगोविओत्ति अच्छइ, ताहे सो अमच्चो पुच्छइ-किंतुब्भे देवाणुप्पिया ओहय जाव झियावह?, ताहे सो भणइएएहिं अहं लहुकओ, ताहे भणइ-अस्थि पुत्तो तुब्भं अन्नेवि, कहिं ?, सुरिंददत्तो नाम कुमारो, तं सोवि ता विन्नासउ मे, ताहे तं राया पुच्छइ-कओ मम एस पुत्तो?, ताहे ताणि सिट्ठाणि रहस्साणि, ताहे राया तुट्ठो भणइसेयं तव पुत्ता! एए अट्ठ चक्के भेत्तूण रज्जसोक्खं निव्वुत्तिदारियं पावित्ताए, ताहे सो कुमारो ठाणं आलीढं ठाइऊण गिण्हइ धनू, लक्खाभिमुहं सरं संधेइ, ताणि चेडरूवाणि ते य कुमारा सव्वओ रोडंति, अन्नेय दोन्नि पुरिसा असिव्यग्रहस्तौ, ताहे सो पणामं रन्नो उवज्झायस्सस य करेइ, सोवि से उवज्झाओ भयं दावेइ-एए दोन्निपुरिसा जइफिडिसि सीसंते फिट्टइ (ट्टिस्संति) तेसिंदोण्हवि पुरिसाण ते य चत्तारि ते य बावीसं अगणंतो ताण अट्ठण्हं रहचक्काणं छिदं जाणऊण एगंभि छिड्डे नाऊण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy