________________
३१५
उद्देशक ः १९, मूलं-१३४६, [भा. ६१४४] [भा.६१४४] एक्कस्स दोण्ह वा संकितम्मि कीरइन कीरई तिण्हं ।
सगणम्मि संकिते पर-गणम्मि गंतुंन पुच्छंति॥ चू-जति एगेण संदिद्धं सुतं वा तो कीरति सज्झाओ, दोण्ह वि संदिद्धे कीरइ, तिण्हं विज्जुमादिसंदेहे न कीरइ सज्झातो तिण्हं अन्नोन्नसंदेहे कीरइ, सगणसंकिते परगणवयणतो सजाओ न कायव्यो । खेत्तविभागेण तेसि चेव असज्झाइयसंभवो । “जं एत्थ नाणतं तमहं वोच्छं समासेणं" ति अस्यार्थः[भा.६१४५] कालचउक्के नाणत्तगंतु पादोसियाए सव्वे वि।
समयं पट्टवयंती, सेसेसु समंव विसमंवा ॥ धू-एयं सव्वंपादोसिकाले भणियं । इदानिं चउसु कालेसु किंचि सामण्णं, किं चि विसेसियं भणामिपादोसिए डंडधरं एवं मोत्तुं सेसा सव्वे जुगवं पट्ठति । सेसेसु तिसु अड्डरत्त वेरत्तिय पाभातिए य समंवा विसमंवा पट्टवेति ॥ किं चान्यत्[भा.६१४६] इंदियमाउत्ताणं, हणंति कणगा उ तिन्नि उक्कोसं ।
वासासु य तिन्नि दिसा, उदुबद्धे तारगा तिन्नि ॥ चू-सुटुइंदियउवत्तेहि सव्वकाले पडिजागियव्वा घेतव्वा । कणगेसु कालसंखाकओ विसेसओ? भण्णति-तिन्नि सिग्घमुवहणंति त्तितेन उक्कोसं भण्णति, चिरेण उवघातो तितेन सत्त जहन्ने, सेसं मज्झिमं ॥ अस्य व्याख्या[भा.६१४७] कणगा हणंति कालं, ति पंच सत्तेव धिंसिसिरवासे ।
उक्का उ सरेहगा, पगासजुत्ताव नायव्वा॥ चू-गणगा गिम्हेसिसिरपंच वासासुसत्तउवहणंति, उक्का एक्का चेव उवहनति कालं कणगो सण्हरेहो पगासविरहितोय, उक्का महंतरेहा पगासकारिणी य, अहवा-रेहविरहितोवि फुलिंगो पहासकारो उक्का चेव ॥ “वासासुय तिन्नि दिसा" अस्य व्याख्या[भा.६१४८] वासासु व तिन्नि दिसा, हर्वति पाभातियम्मि कालम्मि।
सेसेसु तिसु वि चउरो, उडुम्मि चतुरो चतुदिसि पि । चू-जत्थठितो वासकाले तिन्नि विदिसा पेक्खइ, तत्थ ठितो पभातियंकालं गेण्हति, सेसेसु तिसु वि कालेसु वासासु चेव । जत्थ ठितो चउरो दिसाविभागे पेच्छति तत्थ ठितो गेण्हइ ।। “उदुबद्धे तारगा तिन्नि"ति अस्य व्याख्या[भा.६१४९] तिसु तिन्नि तारगाओ, उडुम्मि पाभाइए अदिढे वि।
वासासु अतारागा, चउरो छन्ने निविट्ठो वि॥ धू-तिसु कालेसु पाउसिते अड्डरत्तिए य जहन्नेण जति तिन्नि तारगा पेक्खंति तो गेहंति, उडुबद्धे चेव अब्भादिसंथडे जति वि एकं पि तारं न पेक्खंति तहा वि पभातियं कालं गेण्हंति, वासाकाले पुण चउरो विकाला अब्भसंथडे तारासु अद्दीसंतीसु गिण्हंति ॥
“छन्ने निविट्ठो वि"त्ति अस्य व्याख्या[भा.६१५०] ठागासति बिंदूसुव, गेण्हति विठ्ठो वि पच्छिमं कालं ।
पडियरति बहिं एक्को, गेण्हति अंतठिओ एक्को ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org