________________
६४
भगवतीअङ्गसूत्र १/-/३/४२ मुत्थानादि, पुरुषार्थासाधकत्वात्, नियतित एव पुरुषार्थसिद्धेः, यदाह
"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थ सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवतिन भाविनोऽस्ति नाशः॥
इति एवं हि अप्रामाणिकाया नियतेरभ्युपगमः कृतो भवति अध्यक्षसिद्धपुरुषकारापलापश्च स्यादिति । 'उठाणे इ वत्ति उत्थानमिति वेति वाच्ये प्राकृतत्वात्सन्धिलोपाभ्यामेवं निर्देशः, तत्र 'उत्थानम्' उर्वीभवनम् 'इति' उपप्रदर्शने वाशब्दो विकल्पे समुच्चये वा 'कम्मे इ वत्तिकर्म-उत्क्षेपणापक्षेपणादि 'बलेइव'त्तिबलं-शारीरःप्राणः 'वीरिएइ वत्तिवीर्य-जीवोत्साहः पुरिसक्कारपरक्कमेइव'त्तिपुरुषकारश्चपौरुषाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः पुरुषकारपराक्रमः अथवापुरुषकारः-पुरुषक्रियासाचप्रायः स्त्रीक्रियातःप्रकर्षवतीभवतीति तत्स्वभावत्वादिति विशेषेण तद्ग्रहणं, पराक्रमस्तु शत्रुनिराकरणमिति
कासामोहनीयस्य वेदनं बन्धश्च सहेतुक उक्तः, अथ तस्यैवोदीरणामन्यच्च तद्गतमेव दर्शयन्नाह
मू. (४३) से नूनं भंते! अप्पणा चेव उदीरेइ अप्पणा चेव गरइह अप्पणा चेव संवरइ?, हंता! गोयमा! अप्पणा चेवतं चैव उच्चारेयव्वं ३ ।
जंतंभंते ! अप्पणा चेव उदीरेइ अप्पणा चेव गरहेइ अप्पणा चेव संवरेइ तं किं उदिन्नं उदीरेइ १ अणुदिन्नं उदीरेइ २ अणुदिन्नं उदीरणाभवियं कम्मं उदीरेइ ३ उदयाणंतरपच्छकडं कम्मं उदीरेइ४?, गोयमा! नोउदिण्णं उदीरेइ १ नो अणुदिनं उदीरेइ२ अणुदिनंउदीरणाभवियं कम्मं उदीरेइ ३ णो उयाणंतरपच्छकडं कम्मं उदीरेइ ४ ।
जंतंभंते! अनुदिन्नं उदीरणाभवियं कम्मउदीरेइतंकि उट्ठाणेणं कम्मेणंबलेणं वीरिएणं पुरिसक्कारपरक्कमेणं अनुदिनंउदीरणाभवियंक० उदी०? उदाहुतंअनुट्ठाणेणं अकम्मेणं अबलेणं अवीरिएणंअपुरिसक्कारपक्कमेणं अनुदिन्नंउदीरणाभवियं कम्मंउदी०?, गोयमा! तं० अट्ठाणेणवि कम्मे० बले०वीरिए० पुरिसक्कारपरक्कमेणवि अनुदिन्नंउदीरणाभवियंकम्मंउदीरेइ, नोतंअनुठाणेणं अकम्मेणं अबलेणं अवीरिएणं अपुरिसक्कार० अणुदिन्नं उदी० भ० क० उदी०, एवं सति अस्थि उठाणे इ वा कम्मे इ वा बले इवा वीरिए इवा पुरिसक्कारपरक्कमे इ वा।
से नूनं भंते ! अप्पणा चेव उवसामेइ अप्पणा चेव गरहइ अप्पणा चैव संवरइ ?, हंता गोयमा! एत्थ वि तहेव भाणियब्वं, नवरं अणुदिन्नं उवसामेइ सेसा पडिसेहेयव्वा तिनि ॥जंतं भंते ! अणुदिन्नं उवसामेइ तं किं उट्ठाणेणंजाव पुरिसक्कारपरक्कमेति वा, से नूनं भंते ! अप्पणा चेव वेदेइ अप्पणा चेव गरहइ?, एत्थवि सच्चेव परिवाडी, नवरं उद्दिन्नं वेएइ नो अनुदिनं वेएइ, एवंजाव पुरिसक्कारपरिक्कमे इवा।।
से नूणं भंते ! अप्पणा चेव निजरेति अप्पणा चेव गरहइ, एत्थवि सच्चेव परिवाडी नवरं उदयानंतरपच्छकडं कम्मं निजरेइ एवं जाव परिक्कमेइ वा।
वृ. 'अप्पणाचेव'त्ति 'आत्मनैव' स्वयमेवजीवः,अनेन कर्मणोबन्धादिषुमुख्यवृत्त्याऽऽत्मन एवाधिकारः उक्तो, नापरस्य, आहच-“अणुमेत्तोविनकस्सइबंधो परवत्थुपच्चया भणिओ"त्ति
'उदीरेइति'करणविशेषेणाकृष्यभविष्यत्कालवेद्यं कर्मक्षपणायोदयावलिकायांप्रवेशयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org