________________
४५७
शतकं - ९, वर्ग:-, उद्देशक:- २
सोहं सोहिंसु वा ३' । 'कालोए णं भंते! समुद्दे केवतिया चंदा' इत्यादि प्रश्नः, उत्तरं तु
'गोयमा ! -
119 11
'बायालीसं चंदा बायालीसं च दिनयरा दित्ता । कालोदहिंमि एए चरंति संबद्धलेसागा ॥ नक्खत्तसहस्स एवं एगं छावत्तरं च सयमन्नं । छच्च सया छन्नउया महागहा तिन्नि य सहस्सा ।। अठ्ठावीसं कालोदहिंमि बारस य तह सहस्साइं । नव य सया पन्नासा तारागणकोडिकोडीणं ॥ सोहं सोहिंसु वा ३ ।
तथा ‘पुक्खरवरदीवे णं भंते ! दीवे केवइया चंदा' इत्यादि प्रश्नः, उत्तरं त्वेतद्गाथाऽनु
सारेणावसेयं
119 11
॥२॥
॥३॥
इह च यद्भ्रमणमुक्तं न तत्सर्वांश्चन्द्रादित्यानपेक्ष्य, किं तर्हि ? पुष्करद्वीपाभ्यन्तरार्द्धवर्त्तिनी
द्विसप्ततिमेवेति
119 11
॥२॥
119 11
तथा-‘अब्मितरपुक्खरद्धे णं भंते! केवतिया चंदा ? ' इत्यादि प्रश्नः, उत्तरं तु'बावत्तरिं च चंदा बावत्तरिमेव दिनयरा दित्ता । पुक्खरवरदीवडे चरंति एए पभासिंता ।। तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाई दुवे सहस्साई ॥ अडयाल सयसहस्सा बावीसं खलु भवे सहस्साइं । दो य सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ सोभं सोभि॑िसु वा ३ ।
तथा - 'मणुस्सखेत्ते णं भंते! केवइया चंदा ? ' इत्यादि प्रश्नः, उत्तरं तु'बत्तीसं चंदसयं बत्तीसं चैव सूरियाणसयं । सयलं मणुस्सलोयं चरंति एए पयासिंता ॥ एक्कारस य सहस्सा छप्पिय सोला महागहाणं तु । छच्च सया छन्नउया णक्खत्ता तिन्निय सहस्सा ॥
For Private & Personal Use Only
॥२॥
॥३॥
119 11
'चोयालं चंदसयं चोयालं चेव सूरियाण सयं । पुक्खरवरंमि दीवे भमंति एए पयासिंता ॥'
॥२॥
Jain Education International
चत्तारि सहस्साइं बत्तीसं चेव होंति नक्खत्ता । छच्च सया बावत्तरि महागहा बारससहस्सा ॥ छन्नउइ सयसहस्सा चोयालीसं भवे सहस्साइं । चत्तारि सया पुक्खरि तारागणकोडिकोडीणं ॥ सोहं सोहिंस वा ।
www.jainelibrary.org