SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ शतकं-७, वर्गः-, उद्देशकः-७ ३३१ गोयमा ! फासिंदियं पडुच्च से तेणटेणंजाव भोगी, एवं जाव वणस्सइकाइया, बेइंदिया एवं चेव नवरं जिभिदियफासिंदियाइं पडुच्च भोगी, तेइंदियावि एवं चेव नवरं घाणिंदियजिब्भिदियफासिंदियाइं पडुच्च भोगी, चउरिदियाणं पुच्छा गोयमा! चउरिदिया कामीवि भोगीवि, से केणट्टेणं जाव भोगीवि?, गोयमा ! चक्खिदियं पडुच्च कामी घाणिंदियजिभिदियफासिंदियाई पडुच्च भोगी, से तेणढेणं जाव भोगीवि, अवसेसा जहा जीवा जाव वेमानिया। एसिणं भंते ! जीवाणं कामभोगीणं नोकामीणं नोभोगीणं भोगीण य कयरे कयरेहितो जाव विसेसाहिया वा?, गोयमा ! सव्वत्थोवा जीवा कामभोगी नोकामीनोभोगी अनंतगुणा भोगी अनंतगुणा॥ वृ. 'रूवी'त्यादि सूत्रवृन्दमाह-तत्र रूपं-मूर्त्तता तदस्ति येषां ते रूपिणः, तद्विपरीतास्त्वरूपिणः, काम्यन्ते-अभिलष्यन्ते एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते ये ते कामाःमनोज्ञाः शब्दाः संस्थानानि वर्णाश्च, अत्रोत्तरं-रूपिणः कामा नो अरूपिणः, पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति, ‘सचित्ते'त्यादि, सचित्ता अपि कामाः समनस्कप्रानिरूपापेक्षया, अचित्ता अपि कामा भवन्ति, शब्दद्रव्यापेक्षयाऽसज्ञिजीवशरीररूपापेक्षया चेति। __'जीवे'त्यादि, जीवा अपि कामा भवन्ति जीवशरीररूपापेक्षया, अजीवा अपि कामा भवन्ति शब्दापेक्षया चित्रपुत्रिकादिरूपापेक्षया चेति । 'जीवाणमित्यादि, जीवानामेव कामा भवन्ति कामहेतुत्वात्, अजीवानां न कामा भवन्ति तेषां कामासम्भवादिति। ___ 'रूवि'मित्यादि, भुज्यन्ते-शरीरेण उपभुज्यन्ते इति भोगाः-विशिष्टगंधरसस्पर्शद्रव्यानि 'रूविं भोग'त्ति रूपिणो भोगा नो अरूपिणः पुद्गलधर्मत्वेन तेषां मूर्त्तत्वादिति । 'सचित्ते'त्यादि, सचित्ता अपि भोगा भवन्ति गन्धादिप्रधानजीवशरीराणां केषाञ्चित्समनस्कत्वात्, तथाऽचित्ता अपि भोगा भवन्ति केषाञ्चिद्गन्धादिविशिष्टजीवशरीराणाममनस्कत्वात्। ‘जीवावि भोग'त्ति जीवशरीराणां विशिष्टगन्धादिगुणयुक्तत्वात्, ‘अजीवावि भोग'त्ति अजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वात्, ‘अजीवावि भोग'त्तिअजीवद्रव्याणां विशिष्टगन्धादिगुणोपेतत्वादिति। ___ 'सव्वत्थोवा कामभोगि'त्ति ते हि चतुरिन्द्रियाः पञ्चेन्द्रियाश्च स्युस्ते च स्तोका एव, ‘नो कामीनोभोगि'त्ति सिद्धास्तेचतेभ्योऽनन्तगुणा एव, 'भोगि'त्तिएकद्वित्रीन्द्रियास्तेच तेभ्योऽनन्तगुणा वनस्पतीनामनन्तगुणत्वादिति। भोगाधिकारादिदमाह मू. (३६३) छउमत्थेणंभंते! मणूसे जे भविए अन्नयरेसुदेवलोएसुदेवत्ताए उववज्जित्तए, से नूनं भंते! से खीणभोगी नो पभूउट्ठाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं विउलाई भोगभोगाइं भुंजमाणे विहरित्तए। __से नूनं भंते! एयमटुंएवं वयह?, गोयमा! नो इणढे समढे, पभूणं उट्ठाणेणविकम्मेणवि बलेणवि वीरिएणवि पुरुसक्कारपरक्कमेणवि अन्नयराइविपुलाई भोगभोगाइं जमाणे विहरित्तए, तम्हा भोगी भोगे परिचयमाणे महानिजरे महापज्जवसाणे भवइ १। ____ आहोहिए णं भंते ! मणुस्से जे भविए अन्नयरेसु देवलोएसु एवं चेव जहा छउमत्थे जाव महापञ्जवसाणे भवति २ । परमाहोहिएणंभंते! मणुस्सेजे भविएतेणेव भवग्गहणेणं सिज्झित्तए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy