SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ - शतकं-६, वर्गः-, उद्देशकः-५ २८९ 'कण्हराईतिवत्तिपूर्ववत्, मेघराजीतिवाकालमेघरेखातुल्यत्वात्, मधेतिवातमिश्रतया षष्ठनारकपृथवीतुल्यत्वात्, माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्, 'वायफलिहेइव'त्ति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिघश्च दुर्लङ्घयत्वात् सा वातपरिघः। 'वायपरिक्खोभेइवत्तिवातोऽत्रापिवात्या तद्वद्वातमिश्रत्वात्परिक्षोभश्चपरिक्षोभहेतुत्वात् सावातपरिक्षोभइति, 'देवफलिहेइव'त्ति क्षोभयति देवानांपरिघेव-अर्गलेव दुर्लङ्घयत्वावपरिघ इति 'देवपलिक्खोभेइ वत्ति देवानां परिक्षोभहेतुत्वादिति ।। मू. (२९५) एतेसिणंअट्ठण्हंकण्हराईणं अट्ठसुउवासंतरेसुअट्ठलोगतियविमाणापन्नत्ता, तंजहा-१ अच्ची २ अच्चिमाली ३ वइरोयणे ४ पभंकरे ५ चंदाभेद्दसूराभे७ सुक्का भे ८ सुपतिट्ठाभे मज्झे ९ रिट्ठाभे । कहिणं भंते! अच्चीविमाणे प०?, गोयमा! उत्तरपुरच्छिमेणं, कहिणं भंते! अच्चिमालीविमाणे प०?, गोयमा ! पुरच्छिमेणं, एवं परिवाडीए नेयव्वंजाव कहिणंभंते! रिटे विमाणे पन्नत्ते?, गोयमा ! बहुमज्झदेसभागे । एएसुणं अट्ठसु लोगंतियविमाणेसु अट्ठविहा लोगंतियदेवा परवसंति, तंजहा।। वृ. 'अट्ठसुउवासंतरेसुत्तिद्वयोरन्तरमवकाशान्तरंतत्राभ्यन्तरोत्तरपूर्वयोरेकंपूर्वयोर्द्वितीयं अभ्यन्तरपूर्वदक्षिणयोस्तृतीयं दक्षिणयोश्चतुर्थं अभ्यन्तरदक्षिणपश्चिमयोः पञ्चमं पश्चिमयोः षष्ठं अभ्यन्तपरश्चिमोत्तरयोः सप्तमं उत्तरयोरष्टमं, 'लोगंतियविमाण'त्ति लोकस्य-ब्रह्मलोकस्यान्तेसमीपेभवानि लोकान्तिकानि तानिचतानि विमानानिचेति समासः, लोकान्तिका वा देवास्तेषां विमानानीति समासः, इह चावकाशान्तरवर्तिष्वष्टासु अर्चिप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवति रिष्ठं विमानं नवममुक्तं तद्विमानप्रस्तावादवसेयम् । मू. (२९६) सारस्सयमाइचा वण्ही वरुणा य गहतोया य। तुसिया अव्वाबाहाअग्गिच्चा चेव रिट्ठा य॥ वृ. 'सारस्सयमाइच्चाण'मित्यादि, इह सारस्वतादित्ययोः समुदितयोः सप्त देवाः सप्त च देवशतानि परिवार इत्यक्षरानुसारेणावसीयत । मू. (२९७) कहिणंभंते! सारस्सया देवा परिवसंति?, गोयमा! अचिविमाणे परिवसंति, कहिणंभंते! आदिच्चा देवा परिवसंति?, गोयमा! अच्चिमालिविमाणे, एवं नेयव्वंजहानुपुव्वीए जाव कहि णं भंते ! रिट्ठा देवा परिवसंति?, गोयमा! रिट्ठविमाणे ॥ सारस्सयमाइचाणं भंते ! देवाणं कति देवा कति देवसया पन्नत्ता?, गोयमा ! सत्त देव सत्त देवसया परिवारो पन्नत्तो, वण्हीवरुणाणं देवाणं चउस देवा चउध्स देवसहस्सा परिवारो पन्नत्तो, गद्दतोयतुसिया णं देवाणं सत्त देवा सत्त देवसहस्सा पन्नत्ता, अवसेसाणं नव देवा नव देवसया पन्नत्ता। मू. (२९८) “पठमजुगलम्मि सत्त उ सयानि बीयमि चोइससहस्सा। तइए सत्तसहस्सा नव चेव सयानि सेसेसु ॥ वृ.एवमुत्तत्रापि, 'अवसेसाणं'ति अव्याबाधाग्नेयरिष्ठानाम्। मू. (२९९) लोगंतिगविमाणा णं भंते ! किंपतिट्ठिया पन्नत्ता?, गोयमा ! वाउपइट्ठिया पन्नत्ता, एवं नेयव्वं ।। 'विमाणाणं पतिट्ठाणं बाहल्लुच्चत्तमेव संठाणं ।' बंभलोयवत्तव्वया नेयव्वा 15 [19] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy