________________
१२४
भगवतीअङ्गसूत्रं २/-/१/११२ विसेसाहिए परिक्खेवेणं अत्थि पुण से अंते, कालओ णं सिद्धी न कयाविन आसि, भावओ सिद्धि अनंता।
जेविय ते खंदया! जाव किं अनंते सिद्धे तं चेव जाव दव्वओ णंएगे सिद्धे सअंते, खे० सिद्धे असंखेजपएसिए असंखेज्जपदेसोगाढे, अस्थिपुण से अंते, कालओणंसिद्ध सादीए अपज्जवसिएनस्थिपुण से अंते, भा० सिद्धे अनंता नाणपजवा अनंता सणपज्जवाजाव अनंता अगुरुलहुयप० नत्थि पुण से अंते, सेत्तंदव्वओ सिद्धे सअंते खेत्तओ सिद्धे सअंते का सिद्धे अनंते भा० सिद्धे अनंते । जेवि य ते खंदया ! इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पञ्जित्था-केण वा मरणेणं मरमाणे जीवे वड्डति वा हायति वा ?, तस्सवि य णं अयमढे एवं खलु खंदया !-मए दुविहे मरणे पन्नते, तंजहा-बालमरणे य पंडियमरणे य।
से किं तं बालमरणे?, २ दुवालसविहे प०, तं-वलयमरणे वसट्टमरणे अंतोसल्लमरणे तब्भवमरणे गिरिपडणेतरुपडणे जलप्पवेसेजलणप्प० विसभक्खणेसत्थोवाडणे वेहाणसे गिद्धपढे
इच्छेतेणं खंदया! दुवालसविहेणं बालमरणेणं मरमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणंसंजोएइ तिरियमणुदेव० अनाइयंचणंअणवदग्गंदीहमद्धंचाउरंतसंसारकंतारं अनुपरियदृइ, सेत्तं मरमाणे वड्डइ २, सेत्तं बालमरणे । से किं तं पंडियमरणे?, २ दुविहे प०, तं० - पाओवगमणे य भत्तपच्चक्खाणे य ।
से किंतंपाओवगमे?, २ दुविहे प०२०-नीहारिमेय अनीहारिमे यनियमाअप्पडिकमे, सेत्तं पाओवगमणे । से किंतंभत्तपच्चक्खाणे?, २ दुविहे पं० तं०-नीहारिमे य अनीहारिमे य, नियमा सपडिक्कमे, सेत्तं भत्तपच्चक्खाणे । इच्चेते खंदया! दुविहेणं पंडियमरणेणं मरमाणे जीवे अनंतेहिं नेरइयभवग्गहणेहिं अप्पाणं विसंजोएइ जाव वीईवयति, सेत्तं मरमाणे हायइ, सेत्तं पंडियमरणे । इच्छेएणं खंदया! दुविहेणं मरणेणं मरमाणे जीवे वड्डइ वा हायति वा।
वृ. 'उप्पन्नणाणदंसणधरे' इह यावत्करणात् ‘अरहा जिणे केवली सव्वन्नू सव्वदरिसी आगासगएणं छत्तेण मित्यादि समवसरणान्तं वाच्यमिति। ___गद्दभालिस्स'त्तिगर्दालाभिधानपरिव्राजकस्य रिउव्वेयजजुब्वेयसामवेयअथव्वणवेय'त्ति, इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यम् इतिहासः-पुराणं सपञ्चमो येषांतेतथा तेषाम् ‘चउण्हं वेयाणं'ति विशेष्यपदं निग्धंटुछट्ठाणं'तिनिघण्दो नामकोशः 'संगोवंगाणं ति अङ्गानिशिक्षादीनिषड् उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः ‘सरहस्साणं'ति एदम्पर्ययुक्तानां 'सारए'त्ति सारकोऽध्यानपनद्वारेण प्रवर्तकः स्मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मारणात् 'वारए'त्ति वारकोऽशुद्धपाठनिषेधात् 'धारए'त्ति कचित्पाठः तत्र धारकोऽधीतानामेषांधारणात् 'पारए'त्ति पारगामी 'षडङ्गविदितिषडङ्गानि-शिक्षादीनि वक्ष्यमाणानि, साङ्गोपाङ्गानामिति यदुक्तं तद्वेदपरिकरज्ञापनार्थम्।
___अथवा षडङ्गविदित्यत्रतद्विचारकत्वं गृहीतं 'विद विचारणे इति वचनादिति नपुनरुक्तत्वमिति सहितंतविसारएत्ति कापिलयशास्त्रपण्डितः, तथा संखाणे'त्ति गणितस्कन्धेसुपरिनिष्ठित इतियोगः, षडङ्गवेदकत्वमेव व्यनक्ति-सिक्खाकप्पे'त्तिशिक्षा-अक्षरस्वरूपनिरूपकंशास्त्रंकल्पश्चतथाविधसमाचारनिरूपकंशास्त्रमेव ततः समाहारद्वन्द्वात् शिक्षाकल्पे "वागरणेत्तिशब्दशास्त्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org