SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४५२ स्थानाङ्ग सूत्रम् ८/-/६९९ ॥१॥ “तवेण सत्तेण सुत्तेण, एगत्तेण बलेणय। ___तुलणा पंचहा वुत्ता, जिनकप्पं पडिवज्जओ॥" ५, 'अल्पाधिकरणं' निष्कलहं ६ 'धृतिमत्' चित्तस्वास्थ्ययुक्तमरतिरत्यनुलोमप्रतिलोमोपर्गसहमित्यर्थः ७, वीर्य-उत्साहातिरेकस्तेन संपन्नमिति ८, इहाद्यानामेव चतुर्णां पदानां प्रत्येकमन्ते पुरुषजातशब्दो दृश्यते ततोऽन्त्यानामप्ययं सम्बन्धनीय इति। मू. (७००) अट्ठविधे जोणिसंगहे पं० २०-अंडगा पोतगा जाव उब्भिगा उववातिता, अंडगा अट्ठगतिता अट्ठागइआ पं०, तं०-अंडए अंडएसु उववज्जमाणे अंडएहिंतो वा पोततेहितो वा जाव उववातितेहिंतो वा उववजेजा, से चेवणं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेञ्जा, एवं पोतगावि, जराउजावि, सेसाणं गतीरागती नस्थि। . वृ. अयं चैवंविधोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवतीति तेषामेव योन्याः सङ्ग्रहं गत्यागती चाह-'अट्ठविहे'त्यादि सूत्रचतुष्टयं सुगम, नवरमौपपातिका देवनारकाः, 'सेसाणं'ति अण्डज- पोतजजरायुजवर्जितानां रसजादीनां गतिरागतिश्च नास्तीत्यष्टप्रकारेति शेषः, यतो रसजादयो नौपपातिकेषु सर्वेषूत्पद्यन्ते, पञ्चेन्द्रियाणामेव तत्रोत्पत्तेः, नाप्यौपपातिका रसजादिषु सर्वेष्वप्यु-पपद्यन्ते, पञ्चेन्द्रिययैकेन्द्रियेष्वेवतेषामुपपत्तेरितिअण्डजपोतजजरायुजसूत्राणित्रीण्येव भवन्तीति मू. (७०१) जीवाणं अट्ठ कम्मपगडीतो चिणिंतु वा चिणंति वा चिणिस्संति वा, तं०नाणावरणिज्जं दरिसणावरणिज्जं वेयणिज्जं मोहणिज्जं आउयं नामं गोत्तं अंतरातितं, नेरइया णं अट्ठ कम्मपगडीओ चिणिंसु वा ३, एवं चेव, एवं निरंतरं जाव वेमाणियाणं २४, जीवाणं अट्ठ कम्मपगडीओ उवचिणिंसु वा ३ एवं चेव, ‘एवं चिण १ उवचिण २ बंध ३ उदीर ४ वेय ५ तह निजरा ६ चेव ।' एते छ चउवीसा २४ दंडगा भाणियव्वा । वृ. अण्डजादयश्च जीवा अष्टविधकर्मचयादेर्भवन्तीति चयादीन् षट् क्रियाविशेषान् सामान्यतो नारकादिपदेषु च प्रतिपादयन्नाह-'जीवाण'मित्यादि, प्रागिव व्याख्येयं, नवरं चयनं व्याख्यानान्तरेणासकलनंउपचयनं-परिपोषणंबन्धनं-निर्मापणंउदीरणं-करणेनाकृष्यदलिकस्योदये दानं वेदनं-अनुभव उदय इत्यर्थः, निर्जरा-प्रदेशेभ्यः शटनमिति, लाघवार्थमतिदिशन्नाह-“एवं चेव'त्ति यथा चयनार्थः कालत्रयविशेषतः सामान्येन नारकादिषुचोक्तः एवमुपचयार्थोऽपीति भावः, “एवं चिणे' त्यादिगाथोत्तरार्द्ध प्राग्वत् “एए छे'त्यादि, यतश्चयनादिपदानि षड् अत सामान्यसूत्रपूर्वक्ताः षडेवदण्डकाइति।अष्टविधकर्मणः पुनश्चयादिहेतुमासेव्य तद्विपाकंजानन्नपि कर्मगुरुत्वात् कश्चिन्नालोचयतीति दर्शयन्नाह मू. (७०२) अट्ठहिं ठाणेहिंमातीमायंकटुनोआलोतेजानोपडिक्कमेजा जाव नोपडिवजेजा, तं०-करिंसु वाऽहं १ करेमि वाऽहं २ करिस्सामि वाऽहं ३ अकित्ती वा मे सिया ४ अवन्ने वा मे सिया ५ अवणए वा मे सिया ६ कित्ती वा मे परिहाइस्सइ७ जसे वा मे परिहाइस्सइ ८। ____ अटुंहि ठाणेहिं माई मायं कटु आलोएजा जाव पडिवज्जेज्जा, तंजहा-मातिस्स णं अस्सि लोए गरहिते भवति १ उववाए गरहिते भवति २ आजाती गरहिता भवति ३ एगमविमातीमातं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy