________________
१८२
स्थानाङ्गसूत्रम् ३/४/२१८
॥४
॥
पायारसरिसरूवो विभयंतोमाणुसं लोगं ॥२॥ सत्तरस एगवीसाइजोयणसयाइ सो समुव्विद्धो।
चत्तारि यतीसाइं मूले कोसंच ओगाढो ॥३॥ दस बावीसाइ अहे विच्छिन्नो होइ जोयणसयाई।
सत्त य तेवीसाइं विच्छिन्नो होइममंमि चत्तारिय चउवीसे वित्थारो होइ उवरि सेलस्स ।
अड्डाइज्जे दीवे दो य समुद्दे अनुपरीइ इति । ॥५॥ (तथा-) जंबूद्दीवो धायइ पुक्खरदीवोय वारुणिवरोय।
खीरवरोऽविय दीवो घयवरदीवो यखोयवरो नंदीसरोय अरुणो अरुणोवाओ य कुंडलवरो य ।
तह संख रुअग भुअवर कुस कुंचवरोतओ दीवो" इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति, तद्रूपमिदम्॥१॥ "कुंडलवरस्स मज्झे नगुत्तमो होति कुण्डलो सेलो ।
पागारसरिसरूवो विभयंतो कुण्डलं दीवं ॥२॥ बायालीससहस्से उव्विद्धो कुंडलो हवइ सेलो ।
एगंचेव सहस्संधरणियलमहे समोगाढो ॥३॥ दसचेव जोयणसए बावीसे वित्थडोय मूलंमि।
सत्तेवजोयणसए बावीसे वित्थडो मज्झे चत्तारिजोयणसएचउवीसे वित्थडोउसिहरतले"त्ति, तथा त्रयोदशेरुचकवराख्ये द्वीपे कुण्डलाकृती रुचक इति, एतस्य त्विदं स्वरूपं
रूयगवरस्स उ मज्झे नगुत्तमो होति पव्वओ रुअगो।
पागारसरिसरूवो रुअगं दीवं विभयमाणो ॥२॥ रुयगस्स उ उस्सेहो चउरासीतिं भवेसहस्साई।
एगंचेव सहस्सं धरणियलमहे समोगाढो ॥३॥ दस चेव सहस्सा खलु बावीसा जोयणाण बोद्धव्वा ।
मूलंमि उ विक्खंभो साहीओ रुयगसेलस्स" तथामध्यविस्तारऽस्य सप्तसहस्राणिद्वाविंशत्यधिकानि,शिरोविस्तारस्तुचत्वारिसहस्राणि चतुर्विंशत्यधिकानीति । मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह
मू. (२१९) ततो महतिमहालया पं० तं०-जंबुद्दीवे मंदरे मंदरेसु सयंमभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु।
वृ.'तओमहईत्यादि व्यक्तं, केवलमतिमहान्तश्चतेआलयाश्च-आश्रयाः अतिमहालया महान्तश्च तेऽतिमहालयाश्चेतिमहातिमहालयाः,अथवालयइत्येतस्य स्वार्थिकत्वात्महातिमहान्त इत्यर्थः, द्विरुच्चारणंचमहच्छब्दस्यमन्दरादीनांसर्वगुरुत्वख्यापनार्थम्, अव्युत्पन्नोवाऽयमतिमहदर्थे वर्ततइति, मंदरेसुत्तिमेरूणांमध्येजम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणांचतुर्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org