________________
१६४
स्थानाङ्ग सूत्रम् ३/३/१९५
आयावणभूमीए आयावेमाणे विहरइ से णं अंतो छण्हं मासाणं संखित्तविपुल-तेयलेस्से भवइ "त्ति ११, 'तेमासिय' मित्यादि, भिक्षुप्रतिमाः- साधोरभिग्रहविशेषाः, ताश्च द्वादश, तत्रैकमासिक्यादयो मासोत्तराः सप्त तिः सप्तरात्रिन्दिवप्रमाणाः प्रत्येकं एका अहोरात्रिकी एका एकरात्रिकीति, उक्तं च"मासाई सत्ता ७ पढमा बिइ २ इय ३ सत्त राइदिणा १० | अहराइ ११ एगराई १२ भिक्खूपडिमाण बारसगं ॥ ति, -अयमत्र भावार्थ:
11911
“पडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ ।" गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना । नवमस्स तइयवत्थू होइ जहन्नो सुयाभिगमो ॥ वोसट्टचत्तदेहो उवसग्गसहो जहेव नकप्पी । सण अभिग्गहीया भत्तं च अलेवडं तस्स ॥ गच्छा विनिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा पाणस्सवि एग जा मासं ॥ पच्छा गच्छमुवेती एव दुमासी तिमासि जा सत्त । नवरं दत्तिविवड्डी जा सत्त उ सत्तमासीए ॥ तत्तो अ अट्ठमी खलु हवइ इहं पढमसत्तराईदी । तीए चउत्थएवं अपाणएणं अह विसेसो ॥
॥५॥
॥६॥
तथा चागमः- “पढमसत्तराइंदियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पइ से चउत्थेणं
भत्तेणं अपाणएणं बहिया गामस्स वे"त्यादि,
11911
11911
॥२॥
॥३॥
॥४॥
“उत्ताणगपासल्ली नेसज्जी वावि ठाण ठाइत्ता । अह उवसग्गे घोरे दिव्वाई सहइ अविकंपो । दोच्चा वि एरिसि चिय बहिया गामादियाण नवरं तु । उक्डुलगंडसाई डंडायतिउव्व ठाइत्ता । तच्चाएवी एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी ठाएज्ज व अंबखुजो य ।। एमेव अहोराई छ भत्तं अपाणगं नवरं । गामनगराण बहिया वग्धारियापाणिए ठाणं ।। एमेव एगराई अट्टमभत्तेण ठाण बाहिरओ । ईसिं पब्भारगए अनिमिसणयणेगदिट्ठीउ ।। साह दोन्नि पाए वग्घारियपाणिठायई ठाणं । वग्घारिलंबियभुओ सेस दसासुं जहा भणियं ॥
॥५॥
॥६॥
इति, तत्र त्रिमासिकी तृतीया तां प्रतिपन्नस्य आश्रितस्य 'दत्तिः ' सकृत्प्रक्षेपलक्षणेति १२, एकरात्रिकी द्वादशी तां सम्यगननुपालयतः उन्मादः चित्तविभ्रमो रोगः - कुष्ठादिरातङ्कः-शूलविशुचिकादिः सद्योघाती, स च स चेति रोगातङ्कं 'पाउणेजे ति प्राप्नुयात् 'धर्म्मात् श्रुतचारित्रलक्षणात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
॥३॥
॥४॥