SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३६२ सूत्रकृताङ्ग सूत्रम् २/२/-/६७० अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए तिमासिए चाउम्मासिए पंचमासिए छम्मासिए अदुत्तरं च णं उक्खित्तचरया निक्खित्तचरया उक्खित्तनिक्खित्तचरगाअंतचरगापंतचरगा लूहचरगा समुदानचरगा संसट्टचरगाअसंसट्टचरगा तज्जातसंसट्टचरगा दिट्ठलाभिया अदिठ्ठलाभिय पुट्ठलाभिया अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभियाअन्नायचरगा उवनिहियासंखादत्तियापरिमितपिंडवाइया सुद्धेसणियाअंताहारा पंताहारा वरसाहार विरसाहारालूहाहारातुच्छाहारा अंतजीवीपंतजीवी आयंबिलियापुरिमड्डिया निविगइया वमज्जमसासिणो नो नियामरसभोई ठाणाइया पडिमाठाणाइया उक्कडुआसणिया नेसज्जिया वीरासणिया दंडायतिया लगंडसाइणो अप्पाउडा अगत्तया अकंडुया अनिदुहा (एवं जहोववाइए) धुतकेसमंसुरोमनहासव्वगायपडिकम्मविप्पमुक्का चिट्ठति। तेणंएतेणंविहारेणं विहरमाणाबहूइंवासाइंसामनपरियागंपाउणंति २ बहुबहुआबाहसि उप्पन्नंसि वा अनुप्पन्नंसि वा बहूई भत्ताई पच्चक्खन्ति पञ्चक्खाइत्ता बहूई भत्ताइं अणसणाए छेदिति अणसणाएछेदित्ताजस्सट्ठाएकीरति नग्गभावे मुंडभावे अण्हाणभावेअदंनवणगेअछत्तए अणोवाहणए भूमिसेजा फलगसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे लद्धाक्लद्धे माणावमाणणाओहीलणाओ निंदणाओ खिंसणाओगरहणाओतज्जणाओ तालणाओ उच्चावया गामकुंटगा बावीसं परीसहोवसग्गा अहियासिजंति तमढे आराहंति, तमढें आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अनंतं अनुत्तरं निव्वाघातं निरावरणं कसिणं पडिपन्न केवलवरनाणदंसणं समुप्पा.ति, समुप्पाडित्ता ततो पच्छा सिज्झंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणं अंतं करेंति। एगच्चाए पुण एगे भयंतारो भवंति, अवरे पुण पुव्वकम्मावसेसेणं कालमासे कालं किच्चा अन्नयरेसुदेवलोएसुदेवत्ताए उववत्तारो भयंति, तंजहा-महड्ढिएसुमहज्जुतिएसुमहापरक्कमेसु महाजसेसु महाबलेसु महानुभावेसु महासुक्खेसु ते णं तत्थ देवा भवंति महड्ढिया महज्जुतिया जाव महासुक्खा हारविराइयवच्छा कडगतुडियथंभिवमुया अंगयकुंडलमट्टगंडयलकनपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमलाणुलेवणधराभासुरबोंदी पलंबवणमालधरा दिव्वेणंरूवेणं दिव्वेणं वन्नेणं दिव्वेणं गंधेणंदिव्वेणं फासेणं दिव्वेणं संधाएणं दिव्वेणं संठाणेणंदिव्वाएइड्ढीए दिव्वाएजुत्तीए दिव्वाएपमाएदिव्वाए छायाए दिव्वाए अचाए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सव्वदुक्खपहीणमग्गे एगंतसम्मे सुसाहू । दोच्चस्स ठाणस्सधम्मपक्खस्स विभंगे एवमाहिए। वृ. अथापरस्य द्वितीयस्य स्थानस्य विभङ्गो' विभागः स्वरूपम् ‘एवं' वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा-'इह खलु' इत्यादि, प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि ‘सन्ति विद्यन्ते, तेचैवंभूता भवन्तीति, तद्यथा न विद्यतेसावध आरम्भोयेषांतेतथा, तथा अपरिग्रहा' निष्किञ्चनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मेणैवात्मनो वृत्तिं परिकल्पयन्ति, तथा सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वस्मात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति । तथा ये चान्येतथाप्रकाराः सावद्याआरम्भायावदबोधिकारिणस्तेभ्यः सर्वेभ्योऽपिविरता इति॥पुनरन्येन Jain Education International For Private & Personal Use Only For www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy