SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१६, २८५ नि. [१३७] नामंठवणागाहा दव्वगाहा य भावगाहाय। पोत्थगपत्तगलिहिया सा होई दव्वगाहा उ॥ वृ. तत्र गाथाया नामादिकश्चतुर्धा निक्षेपः, तत्रापिनामस्थापने क्षुणत्वादनाध्त्य द्रव्यगाथामाह-तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तद्यथा । ॥१॥ जयति नवनलिनकुवलयवियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमयगलसुललियगयविक्कमो भगवं ।। अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथेति । नि. [१३८] होति पुण भावगाहा सागारूवओगभावनिप्फना । महुराभिहाणजुत्ता तेणं गाहत्तिणं बिंति ॥ वृ. भावमाथामधिकृत्या- हभावगाथा पुनरियं भवति, तद्यथा-योऽसौ साकारोपयोगः क्षायप-शमिकभावनिष्पन्नो गाथां प्रति व्यवस्थितः सा भावगाथेत्युच्यते, समस्तस्यापिच श्रुतस्य क्षायोप-शमिकभावे व्यवस्थितत्वात्, तत्रचानाकारोपयोगस्यासंभवादेवमभिधीयतेइति।पुनरपि तामेव विशिनष्टि-मधुरं-श्रुतिपेशलमभिधानम्-उच्चारणं यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोप- निबद्धस्य प्राकृतस्य मधुरत्वादित्यभिप्रायः, गीयते-पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वातामिति गाथा, यत एवमतस्तेन कारणेन गाथामिति तांब्रुवते ।णमिति वाक्यालङ्कारे एनां वा गाथामिति नि. [१३९] माहीकया व अत्था अहवन सामुद्दएण छंदेणं । एएण होति गाहा एसो अन्नोऽवि पज्जाओ। वृ.अन्यथावानिरुक्तिमधिकृत्याह-गाथीकृताः' पिण्डीकृता विक्षिप्ताःसन्तएकत्रमीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा वा निबद्धा सा गाथेत्युच्यते, तच्चेदं छन्दः'अनिबद्धंच यल्लोके, गाथेति तत्पण्डितैः प्रोक्तम्" । 'एषः' अनन्तरोक्तोगाथाशब्दस्य 'पर्यायो' निरुक्तं तात्पर्यार्थो द्रष्टव्यः, तद्यथा-गीयतेऽसौ गायन्ति वा तामिति गाथीकृता वाऽर्था सामुद्रेण वाछन्दसेतिगाथेत्युच्यते, अन्योवास्वयम्भूह्य निरुक्तविधिना विधेयइति। पिण्डितार्थग्राहित्वमधिकृत्याहंनि. [१४०] पन्नरससुअज्झयणेसु पिंडितत्थेसुजो अवितहत्ति। पिंडियवयणेणऽत्थं गहेति तम्हा ततो गाहा ।। वृ. पञ्चदशस्वप्यध्ययनेषुअनन्तरोक्तेषु पिण्डितः' एकीकृतोऽर्थोयेषांतानिपिण्डितानि तेषु सर्वेष्वपि य एव व्यवस्थितोऽर्थस्तम् ‘अवितथं यथावस्थितं पिण्डितार्थवचनेन यस्माद् ग्रन्थात्येतदध्ययनं षोडशं 'ततः' पिण्डितार्थग्रथनाद्गाथेत्युच्यत इति । 'तत्त्वभेदपर्यायाख्ये तिकृत्वा तत्त्वार्थमधिकृत्याह - नि. [१४१] सोलमसे अज्झयणे अनगारगुणाण वण्णणा भणिया। - गाहासोलसनामं अज्झयणमिणं ववदिसंति॥ वृ. षोडशाध्ययने अनगाराः-साधवस्तेषां गुणाः-क्षान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेनयतोवर्णनाऽभिहिताउक्ताऽतो गाथाषोडशाभिधानमध्ययनमिदं व्यपदिशन्ति प्रतिपादयन्ति। उक्तो नामनिष्पन्ननिक्षेपनियुक्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy