SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ अस्तु प्रसन्नोऽङ्गभृतां स सौरी-, राजत्तमालांऽशुक्रभृज्ज्ञ - मित्रम् यस्य स्मरस्येव वभूव पद्माऽऽ, नन्दाय जन्मादि मनोज्ञधाम्नः । शिवात्मरामा चरण प्रवीणः, सौमित्रिरैस्तु प्रमनाः सेनाऽर्हन् श्रेयः श्रियं यच्छतु तुष्टदेवीजातः स सर्वज्ञसुहृत् सदारः । भाति स्म यो वैश्रमणो महस्वी, संपूर्त निःशेष- सदुत्तराऽऽशः ओशाअहौ यः समधर्महृद्यां, न दक्षिणां लंघितसाऽघकार्यः । वरप्रदाऽऽनंदमना मनोऽति, मध्नात्वसौ कुम्भैभवो वशी नः ॥२०॥ ३४३ Jain Education International 118611 For Private & Personal Use Only ।।१९।। पिपर्तु कं सिद्धिकरं प्रचेताः, गौरीश्वर श्रीविजयाऽवतारः । तस्थौ सदा भोगपरोऽविकार, सरस्वतीको रसनायको यः ॥२२॥ १. धनद । २. वाञ्छाम् । ३. अगस्त्यो मुनिः । ४. मुक्तिः । ५. लक्ष्मणः । ६. नित्यम् । ७. सुखं । ८. वरुणः । ॥२१॥ www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy