SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२‍ १. श्रीः दशविधं मुनिधर्ममथो दिशन्, मथितमन्मथ मोहतया धरन् । इति चकार यथार्थतयाऽभिघां, दिशतु शर्म शर्म स स धर्मजिनेश्वरः ॥१५॥ प्रवरकी र्तिकलापकलाधरं, कठिनकर्मवितानतमोऽपहम् । कुवलयेऽमृतदं च सदोदयं, हरिणलाञ्छन- शान्तिमुपास्महे कुमतकर्दम-शोषनभोमणि, सुमतिकैरव के सितवाजिनम् । कनकमुख्य घटैः प्रतिमोज्ज्वलं, सुपयसा विचकिलाद्भुतगंधि-सुखानिलं, सुखराधिकरूपमनामयम् । सुरभिदुग्ध - सहग - रुधिरामिषं, घुसृण चंदनकैरर मच्चय कपटकैटभविष्णु - पराक्रमी, लघुत्रया अपि मारममारयन् । परभवानुचरान् प्रतिबोधयन्, व्रतततेर्धर मल्लिरुपास्यताम् Jain Education International ૨૮૧ स्नपयामि रेमांगजम् । १७॥ For Private & Personal Use Only ॥१६॥ ।। १८ ।। 112811 www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy