SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ स्तुति तरंगिणी तौ रक्षतामद्भुत-रत्नराशी, सुपाव-चन्द्रप्रभ-तीर्थनाथी ॥५॥ संपादिताशेषजगद्धितार्थ, कारुण्य-पण्यापणमरयनाथम् ।। दृष्टिप्रसादं प्रणयीव याचे, श्रेयांसमुच्चैर्मुनिसुव्रत च ॥६॥ ॥६॥ विलोचनानंद-सुधौघवर्ष-, मथांकदोषेतरभावसकात् । चन्द्रोपमातीतमखंडमूर्ति-, महन्मुनि मल्लिजिनं च सेवे ॥७॥ कर्मारिवार--प्रमथैक-वीरान, शरण्यसारक्रमविश्रुताँश्च । श्येनावकानन्तकसंभवेनान्, समाश्रये क्रोध-सुयोधभीरुः ॥८॥ रक्तानि मूनिद्रनखोरुरोचि:-, किचल्कसंभारमनोहराणि । कुन्थोरनन्तस्य च पादपद्मा-, न्युपास्महे श्रीरतिमन्दिराणि ॥८॥ निर्दोष-निःशेष-गुणोपपन-, मुक्त्यङ्गना-रक्ततयैव मन्ये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy