SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ संस्कृत विभाग-२ (३३) श्री-शांतिजिन-स्तुतिः (वसन्ततिलका) शान्ति सदागमनिधिं परमाप्त-पूज्यम् , स्फूजन्महोदयफलार्पण-कल्प-वृक्षम् । तीर्थेश्वरं विजयरत्नगुरुं सुतारं, ध्यायामि चित्तकमले विमले सुखाट्यम् ॥१॥ (चतुर्शः उच्यते ) (महिमावि. म,) (३४) श्री-सामान्यजिन-स्तुतिः जय विभूषण-पारगतागम !, सुर-पुराधिप-पूजित ! सद्गते । सकल-मानव-मोदकरा जिनाः, जय जयिन् विजयप्रभ ! सद्गुरो! ॥१॥ __ (चतुर्शः उच्यते) (हेमेन्द्रवि. फणसा) (३५) श्री-सामान्यजिन-स्तुतिः कयसुकयपयासं, नाणलच्छी-निवास, हयदुरियविलास, दिनसंमोहतासं । सुगुणजणिआवासं, देहि दीपंतमासं, समरह दुहवासं तित्थनाहं सुनाणं ॥१॥ (चतुर्शः उच्यते) (अमरवि. डभोई) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy