________________
संस्कृत विभाग-२
भूयः स्वर्णादिभूषाविकचकज-मुखी हंसयानायमाना, पमास्या पद्मनेत्रा कविजनजननी पद्मसमासनस्था । विद्या हृद्यानवद्या प्रमुदित-हृदया भक्तिभाजां दधाना, वाणी-संदोहदेहे भवविरहवरं देहि मे देवि सारम् ॥४॥
(मुक्तिवि. जैन लायब्रेरी छाणी)
सुवर्ण-सद्वर्ण-सवर्ण-देई, समस्त-कल्याण-विशालगेहम् । संलब्ध-संसार-समुद्र-तीरं, नमामि वीरं गिरिसार--धीरम्
॥१॥ भक्त्या नताङ्ग-सुर-शेखर-रचितानि, सजातरूप--जनितोत्पल-संस्थितानि । यानि त्रिलोक-भविक-रपि पूजितानि, कामं नमामि जिनराज--पदानि तानि
॥२॥ सम्यग्भाषा--विमल-मणिगणा-गण्यविस्तार-वर्य, शुद्धाचारं कुमतिजनलसन्मीनमाला--विशालम् । ड्रन ड्रन्माद्यन्मकर- निकरा-लोल- कल्लोल-मालं,
सारं वीरागम-जल -निधिं सादरं साधु सेवे ॥३॥ " सज्ज्योत्स्मा--युक्तद्विज--पति--विकसन्मण्डलप्रष्टतुण्डे, पश्चास्यालीन-देहे गजपति--गमने नेत्रपीयूष--कुण्डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org