SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ७८ इतर - सबैक - मन- कैर में - खं- शंसेनं, खलबलदलन पर • वकर दसनम् । महसनं, पदनतनर गणवैध ᄒ भवदव - नवतर - कर्मैल - दम - सनम् ||४|| - शोभावत्यां लक्ष्मीवत्यां मुक्तोत्सूत्रं धर्मच्छत्रं योगैर्युक्तं रोगैर्मुक्तं शुभ्रच्छायं मास्वत्कायं धन्यंमन्याः स्वस्ताजन्याः प्रास्तोन्मादान् सम्पत्प्रादान् स्तुति तरंगिणी ( चारित्रसिंह रचिता स्वोपज्ञ वृतिः) (१) श्री चंद्रप्रभ जिन स्तुति Jain Education International चन्द्रावत्यां सञ्जातं श्रेयः सत्रं चन्द्राङ्गम् | ध्यानासक्तं चन्द्राभं ध्वस्तापायं वन्देऽहम् ||१|| श्री पर्जन्याः सन्मोदा व येषां पादान् सेवन्ते । १ अनकं - निष्पापम् २ ण- ज्ञान ३ अम् - व्यापकम् ४ अगदवं न विद्यते - गदवो रोग - विकल्यौ यस्य तम् ५ अकदनं-न विधते कदनं संग्रामः यस्य ६ नवरं - नवेन राजते ७ व चन्द्र ८ न मोक्ष इति भावः ९ हकर -- चामीकर १० श-यइति अपचर्याम् ११ भ- हाथी १२ भखलं - केशरी १३ खपदनगं - कल्पवृक्षम् १४ अठो-न विद्यते परितापो यस्य १५ कककलनं --कं- सुखं, कः प्रकासः तौ कल्पयति तम् १६ कदमकं - कुत्सितं रोगं स्वार्थे कः १७ बक- समुदाय १८ अनकरं - कान्ति सहितम् १९ म - बुद्धि २० ख- स्वर्ग २१ शसनं सुखं षखं ददाति २२ वध-व- त्राण, ध-सामर्थ्य २३ छम् - निर्मलम् २४ कमलदं - मेघम् २५ असनम् - न विद्यते सनं यस्य तम् । 5 For Private & Personal Use Only www.jainelibrary.org
SR No.003304
Book TitleStuti Tarangini Part 03
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages446
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy