SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीचन्द्रप्रभयुगादिजिनस्तुतिः : ३६९ :+[९०७] विनताऽङ्गजमाऽऽश्रिता सदा, प्रतिचक्राऽस्तु सतां विभूतये । विफलीकृतशत्रु मण्डलं दधती चक्रम-योमयं शये । ॥ ४ ॥ श्रीवागडुद्रमण्डन श्री चन्द्रप्रभयुगादिजिनस्तुतिः । १ ( शार्दूलविक्रीडितम् ) धर्म कर्तुमहो महोत्सवमिव द्वेधापि सार्वोदितं, बाह्याऽभ्यन्तरबैरिवारमतिदुर्वारं विजेतुं द्रुतम् | श्रीचन्द्रप्रभतीर्थ नायकमथ श्रीमद्युगादीश्वरं, सेवे सातिशयं पुराणमनिलं सद्वागडुद्रप्रभुम् दुर्जेयोऽपि जगज्जनैर्जिन वरैर्यैर्मोहराजो जवाजिग्ये प्राप्यतिशायिनी च पदवी विश्वार्हणीया सताम् । त्रैलोक्यैकविलोकनाः शिवपुरीसार्थैकसम्मीलना:, भूमीमण्डलमण्डनाः कलिमलप्रक्षालनास्ते श्रिये या जैनेन्द्रवच: प्रदीपरुचयः सम्यग्दृशामेव सद्बोधोद्योतकराः समं त्रिभुवनेऽप्याशाः प्रकाशाः पुनः । नो दोषोदयतामसाश्रय समस्नेहोदयाः कुत्रचित्, ता मोदेन सदाशये शिवपथज्ञानाय कुर्वीमहि श्री चन्द्रप्रभदेव सेवकतया येऽत्र श्रुतदेवताः । क्षेत्राधीशविनायका अपि भृशं सम्यग्दृशां वत्सलाः । ये चान्येऽपि सुरा जिनप्रवचनप्रोल्लासनालालसाः, सन्त्वस्मत्सुकृतान्तरायहतये सम्पत्तये श्रेयसाम् २४ Jain Education International For Private & Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy