________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा०- -(दृक्) तादृक्। उसके तुल्य-वैसा । यादृक् । जिसके तुल्य - जैसा । (दृश) तादृशः, यादृश: । अर्थ पूर्ववत् है। (वतु) तावान् । उस परिमाणवाला=उतना । यावान् । जिस परिमाणवाला = जितना ।
५००
सिद्धि-(१) तादृक् ॥ यहां तत् और दृक् शब्दों का 'उपपदमतिङ' (१।१।१९) से उपपदतत्पुरुष समास है। इस सूत्र से सर्वनामसंज्ञक 'तत्' शब्द को दृक् उत्तरपद परे होने पर आकार आदेश होता है। यह 'अलोऽन्त्यस्य' (१1१1५२ ) से अन्त्य अल् के स्थान में किया जाता है। तत् शब्द की 'सर्वादीनि सर्वनामानि (१।१।२७) से सर्वनाम संज्ञा है । ऐसे ही 'यत्' शब्द से - यादृक् ।
"
(२) तादृश: । यहां तत् दृश शब्दों का पूर्ववत् उपपदतत्पुरुष समास है। शेष कार्य पूर्ववत् है । ऐसे ही 'यत्' प्रत्यय से- यादृशः ।
(३) तावान् । यहां तत् शब्द से 'यत्तदेतेभ्यः परिमाणे वतुप् (५ । २ । ३९ ) से 'वतुप्' प्रत्यय है। इस सूत्र से तत् को वतुप् प्रत्यय परे होने पर आकार आदेश होता है। शेष कार्य 'इयान्' (६ / ३ / ९० ) के समान है। ऐसे ही 'यत्' शब्द से - यावान् । अद्रि-आदेशः
(१५) विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये । ६२ । प०वि० - विष्वक्-देवयोः ६ । २ च अव्ययपदम्, टे: ६ । १ अद्रि १ ।१ (सु-लुक्) अञ्चतौ ७ । १ अप्रत्यये ७ ।१ ।
स०- विष्वक् च देवश्च तौ विष्वग्देवौ तयो:-विष्वग्देवयोः (इतरेतरयोगद्वन्द्वः) । अविद्यमानः प्रत्ययो यस्मात् सः - अप्रत्यय:, तस्मिन् - अप्रत्यये (बहुव्रीहिः)।
अनु० - उत्तरपदे, सर्वनाम्न इति चानुवर्तते ।
अन्वयः - विष्वग्देवयोः सर्वनाम्नश्च टेरप्रत्ययेऽञ्चतौ उत्तरपदेऽद्रिः । अर्थः- विष्वग्देवयोः शब्दयोः सर्वनामसंज्ञकस्य शब्दस्य टि - भागस्य स्थाने अप्रत्ययान्तेऽञ्चतावुत्तरपदे परतोऽद्रिरादेशो भवति ।
उदा०- (विष्वक्) विश्वगञ्चतीति विष्वद्रयङ् । (देव:) देवमञ्चतीति देवद्र्यङ् । (सर्वनाम) तद् अञ्चतीति तद्र्यङ् । यदञ्चतीति यद्र्यङ् ।
आर्यभाषाः अर्थ- (विष्वग्देवयोः) विष्वक् और देव शब्द और (सर्वनाम्नः) सर्वनामसंज्ञक शब्द के (ट) टि-भाग को (अप्रत्यये) अ- प्रत्ययान्त (अञ्चतौ) अञ्चति-शब्द ( उत्तरपदे) उत्तरपद परे होने पर (अद्रि:) अद्रि आदेश होता है।