________________
४५६
षष्ठाध्यायस्य तृतीयः पादः स०-चत्वारिंशत् प्रभृतिर्यस्याः सा चत्वारिंशत्प्रभृतिः, तस्याम्चत्वारिंशत्प्रभृतौ (बहुव्रीहि:)।
अनु०-उत्तरपदे, संख्यायाम्, अबहुव्रीह्यशीत्योरिति चानुवर्तते ।
अन्वय:-सर्वेषाम् द्वि-अष्टन्-त्रीणां चत्वारिंशत्प्रभृतौ संख्यायाम् उत्तरपदे विभाषा, अबहुव्रीह्योरशीत्योः।
अर्थ:-सर्वेषाम् द्वि-अष्टन्-त्रीणां पूर्वोक्तानां शब्दानां चत्वारिंशत्प्रभृतौ संख्यावाचिनि शब्दे उत्तरपदे यदुक्तं तद् विकल्पेन भवति, बहुव्रीहिसमासेऽशीतिशब्दे चोत्तरपदे न भवति।।
उदा०-(द्वि:) द्वौ च चत्वारिंशच्च एतयो: समाहार:-द्विचत्वारिंशत्, द्वाचत्वारिंशत् । (त्रि:) त्रयश्च पञ्चाशच्च एतयो: समाहार:-त्रिपञ्चाशत्, त्रय:पञ्चाशत्। (अष्टन्) अष्ट च पञ्चाशच्च एतयोः समाहार:अष्टपञ्चाशत्, अष्टापञ्चाशत्।
__ आर्यभाषा: अर्थ-(सर्वेषाम्) द्वि, अष्टन् और त्रि इन सबको (चत्वारिंशत्प्रभृतौ) चत्वारिंशत् ४० आदि (संख्यायाम्) संख्यावाची शब्द (उत्तरपदे) उत्तरपद होने पर (विभाषा) जो कहा गया है, वह विकल्प से होता है (अबहुव्रीह्यशीत्योः) बहुव्रीहि समास और अशीति शब्द उत्तरपद होने पर तो नहीं होता है।
उदा०-(वि) द्विचत्वारिंशत्, द्वाचत्वारिंशत् । दो और चालीस-बियालीस । (त्रि) त्रिपञ्चाशत्, त्रयःपञ्चाशत् । तीन और पचास-तिरेपन। (अष्टन्) अष्टपञ्चाशत्, अष्टापञ्चाशत् । आठ और पचास-अठावन।
सिद्धि-(१) द्विचत्वारिंशत् । यहां द्वि और चत्वारिंशत् शब्दों का चार्थे द्वन्द्वः' (२।२।२९) से समाहार द्वन्द्वसमास है। इस सूत्र से द्वि-शब्द को संख्यावाची चत्वारिंशत् शब्द उत्तरपद होने पर आकार आदेश नहीं होता है और विकल्प पक्ष में व्यष्टन: संख्यायामबहुव्रीह्यशीत्योः' (६।३।४७) से आकार आदेश भी होता है-द्वाचत्वारिंशत्।
(२) त्रिपञ्चाशत् । यहां त्रि और पञ्चाशत् शब्दों का पूर्ववत् समाहार द्वन्द्वसमास है। इस सूत्र से त्रि' शब्द को संख्यावाची पञ्चाशत् शब्द उत्तरपद होने पर त्रयस्' आदेश नहीं होता है और विकल्प पक्ष में स्त्रयः' (६।४।४८) से त्रयस् आदेश भी होता है-त्रय:पञ्चाशत् ।
(३) अष्टपञ्चाशत् । यहां अष्टन् और पञ्चाशत् शब्दों का पूर्ववत् समाहार द्वन्द्वसमास है। इस सूत्र से अष्टन् शब्द को संख्यावाची पञ्चाशत् शब्द उत्तरपद होने पर