________________
३४८
पाणिनीय-अष्टाध्यायी-प्रवचनम् याजकपुत्र: । याजक का पुत्र (पर्यायवाची)। होतुःपुत्रः । होता का पुत्र (ऋत्विग्विशेष)। (संयुक्त) संयुक्तपुत्रः। संयुक्त का पुत्र (स्वरूप)। सम्बन्धिपुत्रः । सम्बन्धी का पुत्र (पर्यायवाची) । श्यालपुत्रः । साळे का पुत्र (संयुक्तविशेष)। (ज्ञाति) ज्ञातिपुत्रः । ज्ञाति का पुत्र (स्वरूप)। स्वपुत्र: । खुद का पुत्र (पर्यायवाची)। भातुष्पुत्र: । भाई का पुत्र (ज्ञातिविशेष)। ___यहां सूत्र में आख्या-शब्द के ग्रहण करने से आचार्य आदि के स्वरूप का, उनके पर्यायवाची शब्दों का तथा उनके विशेषवाची शब्दों का ग्रहण किया जाता है, जैसे कि उदाहरणों में स्पष्ट किया गया है। ____ सिद्धि-(१) आचार्यपुत्रः । यहां आचार्य और पुत्र शब्दों का षष्ठी (२।२।८) से षष्ठीतत्पुरुष समास है। इस सूत्र से तत्पुरुष समास में आचार्य शब्द से परे 'पुत्र' उत्तरपद को आधुदात्त स्वर नहीं होता है। अत: समासस्य' (६।१।२१७) से समास को अन्तोदात्त स्वर होता है। ऐसे ही-उपाध्यायपुत्र: आदि।
(२) होतुःपुत्र: और भ्रातुष्पुत्र: शब्दों में 'ऋतो विद्यायोनिसम्बन्धेभ्यः' (६ ।३।२३) से षष्ठीविभक्ति का अलुक् होता है। शेष कार्य पूर्ववत् है। आधुदात्तम्
__(२४) चूर्णादीन्यप्राणिषष्ठ्याः ।१३४। प०वि०-चूर्ण-आदीनि १३ अप्राणि-षष्ठ्या: ५।१ ।
स०-चूर्ण आदिर्येषां तानि-चूर्णादीनि (बहुव्रीहिः)। न प्राणी इति अप्राणी, अप्राणिन: षष्ठी इति अप्राणिषष्ठी, तस्या:-अप्राणिषष्ठ्या: (नञ्तत्पुरुषगर्भितपञ्चमीतत्पुरुषः) ।
अनु०-उदात्त:, उत्तरपदादिः, तत्पुरुषे इति चानुवर्तते। अन्वय:-तत्पुरुषेऽप्राणिषष्ठ्याश्चूर्णादीनि उत्तरपदादिरुदात्त: ।
अर्थ:-तत्पुरुष समासेऽप्राणिवाचिन: षष्ठ्यन्ताच्छब्दात् पराणि चूर्णादीनि उत्तरपदानि आधुदात्तानि भवन्ति ।
उदा०-मुद्गस्य चूर्णमिति मुद्गचूर्णम्। मसूरचूर्णम् इत्यादिकम्।
चूर्ण । करिप। करिव । शाकिन । शाकट । द्राक्षा । तूस्त । कुन्दम । दलप। चमसी। चक्कन । चौल इति चूर्णादयः ।।
_ 'चूर्णादीन्यप्राण्युपग्रहात्' इति सूत्रस्य पाठान्तरम्, तत्र उपग्रह इति षष्ठ्यन्तमेव पूर्वाचार्योपचारेण गृह्यते' (काशिका)।