________________
षष्ठाध्यायस्य द्वितीयः पादः
३०५
अर्थः- शब्दार्थकप्रकृतावेव णिन् - प्रत्ययान्ते शब्दे उत्तरपदे उपमानवाचि पूर्वपदमाद्युदात्तं भवति ।
उदा०-उष्ट्र इव क्रोशतीति उष्ट्रक्रोशी । ध्वाङ्क्ष इव रौतीति ध्वाङ्क्षरावी । खर इव नदतीति खरनादी ।
आर्यभाषाः अर्थ- (शब्दार्थप्रकृतौ) शब्दार्थक प्रकृति = धातुवाले (एव) ही (णिनि ) णिन्-प्रत्ययान्त शब्द उत्तरपद होने पर ( उपमानम्) उपमानवाची ( पूर्वपदम् ) पूर्वपद (आदिरुदात्तः) आद्युदात्त होता है।
उदा० - उष्ट्रेक्रोशी । उष्ट्र की भांति बलबलानेवाला । ध्वाङ्क्षरावी । कौवे की भांति कांव-कांव करनेवाला। खरनादी । गधे की भांति होंची - होंची शब्द करनेवाला ।
सिद्धि-(१) उष्ट्रेक्रोशी। यहां उष्ट्र उपपद होने पर शब्दार्थक कुश आह्वाने रोदने च' (भ्वा०प०) धातु से 'कर्तर्युपमानें' (३/२/७९ ) से णिनि प्रत्यय है । इस सूत्र से णिन्-प्रत्ययान्त 'क्रोशी' शब्द उत्तरपद होने पर 'उष्ट्र' पूर्वपद को आद्युदात्त स्वर होता है।
(२) ध्वाङ्क्षरावी। यहां ध्वाङ्क्ष उपपद होने पर शब्दार्थक 'रुशब्दे' (अदा०प०) धातु से पूर्ववत् णिनि प्रत्यय है। शेष कार्य पूर्ववत् है ।
(३) खरेनादी । यहां खर उपपद होने पर 'ण अव्यक्ते शब्दे' (भ्वा०प०) धातु से पूर्ववत् णिनि प्रत्यय है । शेष कार्य पूर्ववत् है ।
आद्युदात्ताः
(१८) युक्तारोह्यादयश्च । ८१ । प०वि०-युक्तारोही-आदयः १।३ च अव्ययपदम् । स०- युक्तारोही आदिर्येषां ते युक्तारोह्यादय: ( बहुव्रीहि: ) । अनु०- पूर्वपदम्, आदि:, उदात्त इति चानुवर्तते । अन्वयः-युक्तारोह्यादयश्च पूर्वपदमादिरुदात्तः । अर्थः-युक्तारोह्यादिषु च शब्देषु पूर्वपदमायुदात्तं भवति । उदा० - यु॒क्ता॑रोही । आग॑त॒रोही । आग॑त॒योधी, इत्यादिकम् । युक्तारोही । आगतरोही । आगतयोधी । आगतवञ्ची । आगतनर्दी । आगतप्रहारी। आगतमत्स्या । क्षीरहोता । भगिनीभर्ता । ग्रामगोधुक् । अश्वत्रिरात्र: । गर्गत्रिरात्र: । व्युष्टत्रिरात्रः । शणपादः । समपाद: । एकशितिपात् । पात्रेसम्मितादयश्च । इति युक्तारोह्यादयः । ।