________________
षष्ठाध्यायस्य प्रथमः पादः
२०५
मन्त्रः । शान्ति: । कामः । यामः । आरा । धारा । कारा । वहः । कल्पः । पाद:। आकृतिगणोऽयम्। अविहितलक्षणमाद्युदात्तत्वं वृषादिषु द्रष्टव्यम्। आर्यभाषाः अर्थ- (वृषादीनाम्) वृष- आदि शब्दों को (च) भी (आदि:, उदात्त:) आद्युदात्त होता है।
उदा०- वृषः । बैल। जनः । मनुष्य । ज्वरः । बुखार । प्रह: । सूर्य की परिक्रमा करनेवाला तारा । हयेः । घोड़ा। गये। एक राजर्षि का नाम, इत्यादि ।
सिद्धि-(१) वृषः । वृष्+अच्। वृष्+अ। वृष+सु । वृषः ।
यहां 'वृषु सेचनें' (भ्वा०प०) धातु से 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' (३।१।१३४ ) से पचादि 'अच्' प्रत्यय है । 'चित:' ( ६ 1१1१५८ ) से अन्तोदात्त प्राप्त था, इस सूत्र से आद्युदात्त होता है।
(२) जन: । 'जनी प्रादुर्भावें (दि०आ०) पूर्ववत् । (३) ज्वरः । ज्वर रोगें' (स्वा०प०) पूर्ववत् ।
(४) ग्रह: । 'ग्रह उपादने (क्रया० उ० ) पूर्ववत् ।
(५) हये: । 'हि गतौ वृद्धौ च' (स्वा०प०) पूर्ववत् ।
/
(६) गये: । ' शब्दे' (स्वा०प०) 'मैं' को निपातन से एत्व (गे) होता है।
/
पूर्ववत् ।
आद्युदात्तः
(४७) संज्ञायामुपमानम् । २०१ |
प०वि० संज्ञायाम् ७ । १ उपमानम् १ । १ । अनु० - उदात्तः, आदिरिति चानुवर्तते ।
अन्वयः-संज्ञायामुपमानमादिरुदात्तम् ।
अर्थ:-संज्ञायां विषये उपमानवाची शब्द आदिरुदात्तो भवति । उदा०-चञ्चा इव मनुष्यः चञ्च । दासी इव मनुष्यः - दासी' । खरकुटी इव मनुष्य-खर॑कुटी । वधिका इव मनुष्य : - वर्धिका ।
आर्यभाषाः अर्थ- (संज्ञायाम् ) संज्ञाविषय में (उपमानम्) उपमानवाची शब्द (आदि:, उदात्त:) आद्युदात्त होता है।
उदा० - चञ्चा इव मनुष्य :- चञ्च । तृण के समान निर्बल मनुष्य- चञ्चा । दासी इव मनुष्यः - दासी । दासी के समान गरीब मनुष्य- दासी। खरकुटी इव मनुष्यः - खरेकुटी ।