________________
षष्ठाध्यायस्य प्रथमः पादः
१३३ अप्लुवद्भावः
(५७) अप्लुतवदुपस्थिते ।१२८ । प०वि०-अप्लुतवत् अव्ययपदम्, उपस्थिते ७१।
स०-न प्लुत:-अप्लुत:, अप्लुतेन तुल्यं वर्तते इति अप्लुतवत् (नञ्तत्पुरुषः)। तेन तुल्यं क्रिया चेद्वतिः' (५।१।११५) इति वति: प्रत्ययः । उपस्थितं नामानार्ष: अवैदिक इतिकरण: । येन समुदायादवच्छिद्य पदं स्वरूपे उपस्थाप्यते तद् उपस्थितम्।
अनु०-संहितायाम् इत्यनुवर्तते। अन्वय:-संहितायाम् उपस्थितेऽप्लुतवत् ।
अर्थ:-संहितायां विषये उपस्थिते-अनार्षे (अवैदिके) इति-शब्दे परत: प्लुतोऽप्लुतवद् भवति।
उदा०-सुश्लोक३ इति सुश्लोकेति । सुमङ्गल ३ इति सुमङ्गलेति ।
आर्यभाषा: अर्थ- (संहितायाम्) सन्धि-विषय में (उपस्थिते) अनार्ष-अवैदिक इति-शब्द परे होने पर प्लुत-वर्ण (अप्लुतवत्) अप्लुत-वर्ण के तुल्य होता है।
उदा०-सुश्लोक३ इति सुश्लोकेति । सुश्लोक३ यह शब्द। सुमङ्गल३ इति=सुमङ्गलेति । सुमङ्गल३ यह शब्द (उसने कहा)।
सिद्धि-सुश्लोकेति । सुश्लोक३+इति । सुश्लोक+इति । सुश्लोक्+ए+ति । सुश्लोकेति।
यहां 'सुश्लोक३' का प्लुत अ-वर्ण (अ३) उपस्थित अनार्ष इति शब्द परे होने पर इस सूत्र से अप्लुतवत् अप्लुत-वर्ण के तुल्य (अ) हो जाता है। इससे प्लुतप्रगृह्या अचिनित्यम्' (६।१।१२२) से प्रकृतिभाव नहीं होता है, अपितु 'आद्गुणः' (६।१।८५) से पूर्व-पर के स्थान में गुणरूप (ए) एकादेश होता है। ऐसे ही-सुमङ्गल३ इति=सुमङ्गलेति। अप्लुतवद्भावः
(५८) ई३ चाक्रवर्मणस्य ।१२६ । प०वि०-ई३ १।१ (सु-लुक्) चाक्रवर्मणस्य ६।१ । अनु०-संहितायाम्, अचि, अप्लुतवद् इति चानुवर्तते। अन्वय:-संहितायाम् अचि ई३ अप्लुतवत्, चाक्रवर्मणस्य ।