SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्र -प्रवचनम् सo - ब्रह्म च हस्ती च तौ ब्रह्महस्तिनौ, ताभ्याम् - ब्रह्महस्तिभ्याम् (इतरेतरयोगद्वन्द्वः) । ४३८ अनु०-समासान्ता:, अच् इति चानुवर्तते । अन्वयः - ब्रह्महस्तिभ्यां वर्चसः समासान्तो ऽच् । अर्थ:- ब्रह्महस्तिभ्यां परस्माद् वर्च: शब्दान्तात् प्रातिपदिकात् समासान्तो ऽच् प्रत्ययो भवति । उदा०-(ब्रह्म) ब्रह्मणो वर्च : - ब्रह्मवर्चसम् । (हस्ती ) हस्तिनो वर्च:हस्तिवर्चसम्। आर्यभाषाः अर्थ- (ब्रह्महस्तिभ्याम्) ब्रह्म और हस्ती शब्दों से परे (वर्चसः ) वर्चस् शब्द जिसके अन्त में है उस प्रातिपदिक से (समासान्तः) समास का अवयव (अच्) अच् प्रत्यय होता है। उदा०- - (ब्रह्म) ब्रह्म का वर्च- ब्रह्मवर्चस । ब्रह्मतेज । (हस्ती) हस्ती = हाथी का वर्च- हस्तिवर्चस । हाथी का बल । सिद्धि-ब्रह्मवर्चसम्। ब्रह्म + ङस् + वर्चस्+सु । ब्रह्म+वर्चस् । ब्रह्मवर्चस्+अच् । ब्रह्मवर्चस्+सु । ब्रह्मवर्चसम् । यहां षष्ठी - समास में विद्यमान ब्रह्मवर्चस्' शब्द से इस सूत्र से समासान्त 'अच्' प्रत्यय है । ऐसे ही - हस्तिवर्चसम् । अच् (१२) अवसमन्धेभ्यस्तमसः ॥७६ । प०वि०-अव-सम्-अन्धेभ्य: ५ । ३ तमसः ५ ।१ । स०-अवश्च सम् च अन्धश्च ते-अवसमन्धाः, तेभ्य:-अवसमन्धेभ्यः (इतरेतरयोगद्वन्द्वः) । अनु० - समासान्ता:, अच् इति चानुवर्तते । अन्वयः - अवसमन्धेभ्यस्तमसः समासान्तो ऽच् । अर्थः-अवसमन्धेभ्यः परस्मात् तम:शब्दान्तात् प्रातिपदिकात् समासान्तो ऽच् प्रत्ययो भवति । उदा० - (अव) अवहीनं तम: - अवतमसम् । ( सम् ) सन्ततं तम:-सन्तमसम्। (अन्ध : ) अन्धं च तत् तम:- अन्धतमसम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy