SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २६० पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-दिग्देशकालेषु सप्तमीपञ्चमीप्रथमान्ताद् दिक्शब्दाद् अपराद् आति:, पश्चश्च। अर्थ:-पश्चाद् इत्येष शब्दो निपात्यते। दिग्देशकालेष्वर्थेषु वर्तमानात् सप्तमीपञ्चमीप्रथमान्ताद् दिशावाचिनोऽपरशब्दात् प्रातिपदिकात् स्वार्थे आति: प्रत्ययो भवति, अपरस्य स्थाने च पश्च आदेशो भवतीत्यर्थः । उदाहरणम् (१) दिक्-अपरस्यां दिशि वसति-पश्चाद् वसति (सप्तमी)। अपरस्या दिश आगत:-पश्चाद् आगत: (पञ्चमी)। अपरा दिग् रमणीया-पश्चाद् रमणीया (प्रथमा)। (२) देश:-अपरस्मिन् देशे वसति-पश्चाद् वसति (सप्तमी)। अपरस्माद् देशाद् आगत:-पश्चाद् आगत: (पञ्चमी)। अपरो देशो रमणीय:-पश्चाद् रमणीयः (प्रथमा)। __(३) काल:-अपरस्मिन् काले वसति-पश्चाद् वसति (सप्तमी)। अपरस्माद् कालाद् आगत:-पश्चाद् आगत: (पञ्चमी)। अपर: कालो रमणीय:-पश्चाद् रमणीयः (प्रथमा)। आर्यभाषाअर्थ-(पश्चात्) पश्चात् यह शब्द निपातित है अर्थात् (दिग्देशकालेषु) दिक्, देश, काल अर्थ में विद्यमान, (सप्तमीपञ्चमीप्रथमाभ्यः) सप्तमी-पञ्चमी-प्रथमान्त (दिक्शब्देभ्य:) दिशावाची (अपरात्) अपर प्रातिपदिक से (आति:) आति प्रत्यय और अपर को (पश्च) पश्च आदेश निपातित है। उदाहरण (१) दिक्-अपर दिशा में रहता है-पश्चात् रहता है (सप्तमी)। अपर दिशा से आया-पश्चात् आया (पञ्चमी)। अपर दिशा रमणीया-पश्चात् रमणीया (प्रथमा)। (२) देश-अपर देश में रहता है-पश्चात् रहता है (सप्तमी)। अपर देश से आया-पश्चात् आया (पञ्चमी)। अपर देश रमणीय-पश्चात् रमणीय (प्रथमा)। (३) काल । अपर काल में रहता है-पश्चात् रहता है (सप्तमी)। अपर काल से आया-पश्चात् आया (पञ्चमी)। अपर काल रमणीय-पश्चात् रमणीय (प्रथमा)। सिद्धि-पश्चात् । अपर+डि+डसि+सु+आति। पश्च्+आत् । पश्चात्+सु । पश्चात्+०। पश्चात्। यहां दिक, देश, काल अर्थ में विद्यमान, सप्तमी-पञ्चमी-प्रथमान्त, दिशावाची 'अपर' शब्द से स्वार्थ में आति' प्रत्यय और 'अपर' को 'पश्च' आदेश होता है। 'यस्येति च (६।४।१४८) से अंग के अकार का लोप होता है। शेष कार्य पूर्ववत् है। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy