SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीय पादः उदा० - उस काल में - तदा ( दा) । तदानीम् (दानीम् ) तब । सिद्धि - (१) तदा । तत्+ङि+दा । तत्+दा । तअ+दा । तदा+सु । तदा । यहां सप्तम्यन्त 'तत्' शब्द से काल अर्थ अभिधेय में इस सूत्र से 'दा' प्रत्यय है। 'दा' प्रत्यय की विभक्ति संज्ञा होकर त्यदादीनाम:' ( ७ /२ । १०२ ) से 'तत्' के तकार को अकार आदेश होता है और 'अतो गुणे' से पूर्व अकार को पररूप एकादेश होता है। (२) तदानीम् । यहां 'तत्' शब्द से पूर्ववत् 'दानीम् ' प्रत्यय है। विशेष: महाभाष्य के अनुसार 'तदो दा च' से 'दा' प्रत्यय का कथन अनर्थक है क्योंकि 'सर्वैकान्ययत्तदः काले दा' ( ५ | ३ | १५ ) से 'दा' प्रत्यय सिद्ध ही है। दा+हिल् (२०) तयोर्दार्हिलौ च च्छन्दसि ॥ २० ॥ प०वि० - तयो: ६ | २ ( पञ्चम्यर्थे ) दा - रहिलौ १ । २ च अव्ययपदम्, छन्दसि ७ । १ । २७५ स०-दा च र्हिल च तौ दार्हिलौ (इतरेतरयोगद्वन्द्वः) । अनु० - सप्तम्याः, काले इति चानुवर्तते । अन्वयः-छन्दसि तयोः= इदं तद्भ्यां दार्हिलौ दानीं च काले । अर्थ:- छन्दसि विषये तयोः = ताभ्याम् इदं तद्भ्यां प्रातिपदिकाभ्यां यथासंख्यं दार्हिलौ दानीं च प्रत्यया भवन्ति, कालेऽभिधेये । उदा०- (इदम्) अस्मिन् काले इदा । इदावत्सरीयः (का०सं० १३।१५)। (दा) । इदानीम् (दानीम्) । (तत्) तस्मिन् काले - तर्हि (हिल्) । तदानीम् (दानीम् ) । आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में (तयोः) उन इदम्, तत् प्रातिपदिकों से (दार्हिलौ) यथासंख्य दा, हिल् (च) और (दानीम् ) दानीम् प्रत्यय होते हैं (काले) यदि वहां का अर्थ अभिधेय हो । उदा०- इस काल में-इदा । इदावत्सरीयः (का०सं० १३ | १५ ) ( दा) । इदानीम् (दानीम्) अब । (तत्) उस काल में तर्हि (हिल्) । तदानीम् (दानीम्) तब । सिद्धि-(१) इदा। इदम्+ ङि+दा । इश्+दा । इदा+सु । इदा। यहां सप्तम्यन्त इदम्' शब्द से वेदविषय में तथा काल अर्थ अभिधेय में इस सूत्र से दा' प्रत्यय है। 'इदम इश्' (५।३।३) से 'इदम्' के स्थान में 'इश्' सवदिश होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy