SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७१ पञ्चमाध्यायस्य तृतीय पादः विभक्तयः तसिल् त्रल भाषार्थ (५) तस्माद् भवत: ततो भवतः तत्र भवत:। उस आपसे। (६) तस्य भवतः ततो भवतः तत्र भवतः। उस आपका। (७) तस्मिन् भवति ततो भवति तत्र भवति। उस आपमें। एवम्-दीर्घायुरादिष्वप्युदाहर्तव्यम् । आर्यभाषा: अर्थ-(इतराभ्य:) पञ्चमी और सप्तमी विभक्त्यन्त से भिन्न (अपि) भी (अद्वादिभ्यः) द्वि-आदि से रहित (किंसर्वनामबहुभ्य:) किम्, सर्वनाम, बहु प्रातिपदिकों से (तसिल्-आदय:) तसिल आदि प्रत्यय (दृश्यन्ते) दिखाई देते हैं। उदा०-स भवान्-ततो भवान्, तत्र भवान् इत्यादि उदाहरण और उनका भाषार्थ संस्कृत-भाग में देख लेवें। यहां सूत्रपाठ में दृश्यते' पद का ग्रहण प्रायिक-विधि के लिए किया गया है। अत: भवान आदि शब्दों के योग में ही यह प्रत्यय-विधि समझनी चाहिये। भवान् आदि शब्द कौन-से हैं ? भवान्, दीर्घायु, आयुष्मान्, देवनां प्रिय ये भवान् आदि शब्द हैं। सिद्धि-(१) ततो भवान् । तत्+सु+तसिल्। तत्+तस् । तअ+तस् । ततस्+सु। ततस्+ । ततरु । ततर्। तत:। यहां प्रथमान्त, सर्वनाम तत्' शब्द से इस सूत्र से तसिल्' प्रत्यय है। शेष कार्य पूर्ववत् है। (२) तत्र भवान् । तत्+सु+वत् । तत्+त्र । त+त्र । तत्र+सु । तत्र+0। तत्र। यहां प्रथमा-समर्थ 'तत्' शब्द से इस सूत्र से 'बल' प्रत्यय है। शेष कार्य पूर्ववत् है। इस विधि से शेष सब विभक्त्यन्त पदों की सिद्धि की स्वयं ऊहा कर लेवें। दा (१५) सर्वैकान्यकिंयत्तदः काले दा।१५। प०वि०-सर्व-एक-अन्य-यत्-तद: ५।१ काले ७१ दा १।१ । स०-सर्वश्च एकश्च अन्यश्च किं च यच्च तच्च एतेषां समाहार: सर्वैकान्यकियत्तत्, तस्मात्-सर्वैकान्यकिंयत्तदः (समाहारद्वन्द्व:)। अनु०-सप्तम्या इत्यनुवर्तते। अन्चय:-सप्तम्या: सर्वेकान्यकियत्तदो दा काले ! For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy