SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४७ पञ्चमाध्यायस्य द्वितीय पादः आलच्-आटच (३२) आलजाटचौ बहुभाषिणि।१२५ । प०वि०-आलच्-आटचौ १२ बहुभाषिणि ७।१। स०-आलच् च आटच् च तौ-आलजाटचौ (इतरेतरयोगद्वन्द्व:)। बहुभाषितुं शीलमस्य-बहुभाषी, तस्मिन्-बहुभाषिणि (उपपदतत्पुरुषः)। अनु०-तत्, अस्य, अस्ति, अस्मिन्, इति, वाच इति चानुवर्तते । अन्वय:-तद् वाचोऽस्य, अस्मिन्निति चाऽऽलजाटचौ बहुभाषिणि, अस्ति । अर्थ:-तद् इति प्रथमासमर्थाद् वाच्-शब्दात् प्रातिपदिकाद् अस्येति षष्ठ्यर्थे, अस्मिन्निति च सप्तम्यर्थे आलजाटचौ प्रत्ययौ भवत:, बहुभाषिणि अभिधेये, यत् प्रथमासमर्थमस्ति चेत् तद् भवति । उदा०-वागस्य, अस्मिन् वाऽस्ति-वाचालो बहुभाषी (आलच्) । वाचाटो बहुभाषी (आटच्)। आर्यभाषा: अर्थ-(तत्) प्रथमा-समर्थ (वाच:) वाच् प्रातिपदिक से (अस्य) षष्ठी-विभक्ति और (अस्मिन्निति) सप्तमी-विभक्ति के अर्थ में (आलजाटचौ) आलच और आटच् प्रत्यय होते हैं (बहुभाषिणि) बहुभाषी अर्थ अभिधेय में (अस्ति) जो प्रथमा-समर्थ है यदि वह 'अस्ति' हो। उदा०-वाक् इसकी है वा इसमें है यह-वाचाल बहुभाषी (आलच्)। वाचाट बहुभाषी (आटच्)। सिद्धि-(१) वाचालः । वाच+सु+आलच् । वाच्+आल। वाचाल+सु । वाचालः । यहां प्रथमा-समर्थ वाच्' शब्द से अस्य (षष्ठी) वा अस्मिन् (सप्तमी) अर्थ में तथा बहुभाषी अर्थ अभिधेय में इस सूत्र से 'आलच्' प्रत्यय है। (२) वाचाटः । यहां 'वाच्’ शब्द से पूर्ववत् ‘आटच्' प्रत्यय है। विशेष: यहां निन्दित बहुभाषी अर्थ में वाच्' शब्द से आलच् और आटच् प्रत्यय होते हैं-वाचाल, वाचाट (बकवादी)। प्रशस्त बहुभाषी अर्थ में तो वाचो ग्मिनि:' (५।२।१२४) से ग्मिनि प्रत्यय ही होता है-वाग्मी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy