SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्यायस्य चतुर्थः पादः ५५३ उदा०-दूत का भाग वा कर्म-दूत्य। 'यदग्ने यासि दूत्यम् (ऋ० १।१२।४)। हे आने ! तू दूत-कर्म को प्राप्त होता है। सिद्धि-दूत्यम् । दूत+डस्+यत् । दूत्+य। दूत्य+सु। दूत्यम्। यहां षष्ठी-समर्थ 'दूत' शब्द से भाग और कर्म अर्थ में इस सूत्र से यथाविहित प्राग्-हितीय यत्' प्रत्यय है। 'यस्येति च' (६।४।१४८) से अंग के अकार का लोप होता है। विशेष दूत' शब्द यास्कीय निघण्टु (वैदिक कोष) में पद-नामों (४।२/४।३) में पठित है। पद=गतिशील। हननी-अर्थप्रत्ययविधिः यथाविहितम् (यत्) (१) रक्षोयातूनां हननी।१२१। प०वि०-रक्ष:-यातूनाम् ६।३ हननी ११ । स०-रक्षसश्च यातवश्च ते-रक्षोयातवः, तेषाम्-रक्षोयातूनाम् (इतरेतरयोगद्वन्द्व:)। हन्यतेऽनया इति हननी 'करणाधिकरणयोश्च' (३ ।३।११७) इति करणे कारके ल्युट् प्रत्ययः। अनु०-यत्, छन्दसि इति चानुवर्तते। 'रक्षोयातूनाम्' इति षष्ठीनिर्देशात् षष्ठीसमर्थविभक्तिर्गृह्यते। अन्वय:-छन्दसि रक्षोयातुभ्यां हननी यत्। अर्थ:-छन्दसि विषये षष्ठीसमर्थाभ्यां रक्षोयातुभ्यां प्रातिपदिकाभ्यां हननीत्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति । उदा०-(रक्षस:) रक्षसां हननी-रक्षस्या। ‘या वां मित्रावरुणौ रक्षस्या तनूः' (मै०सं० २।३१)। (यातव:) यातूनां हननी-यातव्या। 'यातव्या' (मै०सं० २।३।१)। आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में, षष्ठी-समर्थ (रक्षोयातूनाम्) रक्षस् और यातु प्रातिपदिकों से (हननी) हनन करनेवाला अर्थ में (यत्) यथाविहित यत् प्रत्यय होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003298
Book TitlePaniniya Ashtadhyayi Pravachanam Part 03
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages624
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy