SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्यायस्य चतुर्थः पादः ५५१ स०-समुद्रश्च अभ्रं च एतयो: समाहार: समुद्राभ्रम्, तस्मात्-समुद्राभ्रात् (समाहारद्वन्द्वः)। अनु०-तत्र, भवे, छन्दसि इति चानुवर्तते। अन्वय:-छन्दसि तत्र समुद्राभ्राद् भवे घः। अर्थ:-छन्दसि विषये तत्र इति सप्तमी-समर्थाभ्यां समुद्राभ्राभ्यां प्रातिपदिकाभ्यां भव इत्यस्मिन्नर्थे घ: प्रत्ययो भवति । उदा०-(समुद्रः) समुद्रे भव:-समुद्रिय: । ‘समुद्रिया नदीनाम्' (ऋ० ७।८७१)। अभ्रे भव:-अभ्रियः । 'अभियस्येव घोषा:' (ऋ० १०।६८।१)। आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (तत्र) सप्तमी-समर्थ (समुद्राभ्रात्) समुद्र और अभ्र प्रातिपदिकों (भवे) होनेवाला-समुद्रिय। समुद्रिया नदीनाम् (ऋ० ७।८७।१)। (अभ्र) अभ्र-मेघ (बादल) में होनेवाला-अभ्रिय। 'अभियस्येव घोषा:' (१०।६८।१)। सिद्धि-समुद्रियः । समुद्र+डि+घ। समुद्र+इय। समुद्रिय+सु। समुद्रियः । यहां सप्तमी-समर्थ समुद्र' शब्द से भव-अर्थ में इस सूत्र से 'घ' प्रत्यय है। 'आयनेयः' (७।१।२) से 'घ' के स्थान में 'इय्' आदेश होता है। यस्येति च (६।४।१४८) से अंग के अकार का लोप होता है। ऐसे ही-अभ्रियः । विशेष: 'समुद्र' शब्द यास्कीय निघण्टु (वैदिक कोष) में अन्तरिक्ष-नामों (१३) में पठित है। अभ्र' शब्द निघण्टु में मेघ-नामों (१।१०) में पठित है। दत्तार्थप्रत्ययविधिः यथाविहितम् (यत्) (१) बर्हिषि दत्तम् ।११६ । प०वि०-बर्हिषि ७।१ दत्तम् १।१।। अनु०-तत्र, छन्दसि, यत्, इति चानुवर्तते। अन्वय:-छन्दसि तत्र बर्हि:-शब्दाद् दत्तं यत्। अर्थ:-छन्दसि विषये तत्र इति सप्तमीसमर्थाद् बर्हि:-शब्दात् प्रातिपदिकाद् दत्तमित्यस्मिन्नर्थे यथाविहितं यत् प्रत्ययो भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003298
Book TitlePaniniya Ashtadhyayi Pravachanam Part 03
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages624
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy