SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ४६६ चतुर्थाध्यायस्य चतुर्थः पादः अनु०-तेन, ठक् इति चानुवर्तते। अन्वय:-तेन उत्सङ्गादिभ्यो हरति ठक्। अर्थ:-तेन इति तृतीयासमर्थेभ्य उत्सङ्गादिभ्यः प्रातिपदिकेभ्यो हरतीत्यस्मिन्नर्थे ठक् प्रत्ययो भवति । अत्र हरतिर्देशान्तरप्रापणेऽर्थे वर्तते । उदा०-उत्सङ्गेन हरति-औत्सङ्गिकः । उडुपेन हरति-औडुपिक: इत्यादिकम्। उत्सङ्ग । उडुप। उत्पत । पिटक। इत्युत्सङ्गादयः ।। आर्यभाषा: अर्थ-तिन) तृतीया-समर्थ (उत्सङ्गादिभ्यः) उत्सङ्ग प्रातिपदिकों (हरति) हरति-देशान्तर में पहुंचाता है, अर्थ में (ठक्) ठक् प्रत्यय होता है। उदा०-उत्सङ्ग (गोद) से जो हरण करता है वह-औत्सङ्गिक । उडुप (नाव) से जो हरण करता है वह-औडुपिक। सिद्धि-औत्सङ्गिकः । उत्सङ्ग+टा+ठक्। औत्सङ्ग+इक। औत्सङ्गिक+सु। औत्सङ्गिकः। यहां तृतीया-समर्थ उत्सङ्ग' शब्द से हरति अर्थ में इस सूत्र से ठक्' प्रत्यय है। पूर्ववत् ' के स्थान में इक्' आदेश, किति च' (७।२।११८) से अंग को आदिवृद्धि और अंग के अकार का लोप होता है। ऐसे ही-औडुपिक: आदि। ष्ठन् (२) भस्त्रादिभ्यः ष्ठन्।१६। प०वि०-भस्त्रा-आदिभ्य: ५।३ ष्ठन् १।१। स०-भस्त्रा आदिर्येषां ते भस्त्रादयः, तेभ्य:-भस्त्रादिभ्यः (बहुव्रीहिः)। अनु०-तेन, हरति इति चानुवर्तते। अन्वय:-तेन भस्त्रादिभ्यो हरति ष्ठन्। अर्थ:-तेन इति तृतीयासमर्थेभ्यो भस्त्रादिभ्यः प्रातिपदिकेभ्यो हरतीत्यस्मिन्नर्थे ष्ठन् प्रत्ययो भवति। उदा०-भस्त्रया हरति-भस्त्रिकः । स्त्री चेत्-भस्त्रिकी। भरटेन हरति-भरटिक: । स्त्री चेत्-भरटिकी इत्यादिकम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003298
Book TitlePaniniya Ashtadhyayi Pravachanam Part 03
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages624
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy