SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४४८ वुञ् - पाणिनीय-अष्टाध्यायी- प्रवचनम् (२३) उष्ट्राद् वुञ् । १५५ । प०वि० उष्ट्रात् ५ ।१ वुञ् १ । १ । 1 अनु० - तस्य विकार:, अवयवे च इति चानुवर्तते । अन्वयः-तस्य उष्ट्राद् अवयवे विकारे च वुञ् । अर्थ:-तस्य इति षष्ठीसमर्थाद् उष्ट्र-शब्दात् प्रातिपदिकाद् अवयवे विकारे चार्थे वुञ् प्रत्ययो भवति । उदा०-उष्ट्रस्यावयवो विकारो वा औष्ट्रक: । आर्यभाषाः अर्थ- (तस्य) षष्ठी - समर्थ (उष्टात्) उष्ट्र प्रातिपदिक से (अवयवे) अवयव (च) और (विकार:) विकार अर्थ में (वुञ् ) वुञ् प्रत्यय होता है। उदा०-उष्ट्र (ऊंट) का अवयव वा विकार - औष्ट्रक। उष्ट्र का मुख आदि अवयव और केश विकार हैं । सिद्धि-औष्ट्रकः । उष्ट्र+ङस् + वुञ् । औष्ट्र+अक । औष्ट्रक+सु । औष्ट्रकः । यहां षष्ठी-समर्थ 'उष्ट्र' शब्द से अवयव और विकार अर्थ में इस सूत्र से 'वुञ् ' प्रत्यय है। 'घुवोरनाक' (७ 1१1१) से 'वु' के स्थान में 'अक' आदेश होता है । पूर्ववत् अंग को आदिवृद्धि और अंग के अकार का लोप होता है । वुञ्-विकल्पः (२४) उमोर्णयोर्वा । १५६ । प०वि० - उमा - ऊर्णयोः ६ । २ (पञ्चम्यर्थे) वा अव्ययपदम् । स०-उमा च ऊर्णा च ते उमोर्णे, तयो:-उमोर्णयोः (इतरेतर Jain Education International योगद्वन्द्वः) । अनु० - तस्य विकार:, अवयवे च इति चानुवर्तते । अन्वयः-तस्य उमोर्णाभ्याम् अवयवे विकारे च वा वुञ् । अर्थ: तस्य इति षष्ठीसमर्थाभ्याम् उमोर्णाभ्यां प्रातिपदिकाभ्याम् अवयवे विकारे चार्थे विकल्पेन वुञ् प्रत्ययो भवति । उदा०- (उमा) उमाया अवयवो विकारो वा - औमकम् (वुञ् ) । औमम् (अण्) । ऊर्णाया अवयवो विकारो वा - और्णकम् (वुञ्)। और्णम् (अञ्) । For Private & Personal Use Only www.jainelibrary.org
SR No.003298
Book TitlePaniniya Ashtadhyayi Pravachanam Part 03
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages624
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy