SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५५ चतुर्थाध्यायस्य द्वितीयः पादः अर्थ:-इतोऽग्रे वक्ष्यमाणा: प्रत्यया: शेषेष्वर्थेषु भवन्तीत्यधिकारोऽयम्। इत: प्रभृति तस्येदम्' (४।३।१२०) इति यावद् येऽर्थास्तेषु वक्ष्यमाणा: प्रत्यया भवन्तीत्यर्थः । ___वक्ष्यति-‘राष्ट्रावारपाराद् घखौ' (४।३।९३) इति। तत्र राष्ट्रशब्दात् शेषेर्वर्थेषु घ: प्रत्ययो भवति । तद्यथा-राष्ट्रे भवो राष्ट्रिय:, राष्ट्रादागतो राष्ट्रियः, राष्ट्रस्योयं राष्ट्रियः । आर्यभाषा: अर्थ-इससे आगे कहे जानेवाले प्रत्यय (शेषे) शेष अर्थों में होते हैं, यह अधिकार सूत्र है। अर्थात् यहां से लेकर 'तस्येदम्' (४।३।१२०) तक जो अर्थ हैं उनमें वक्ष्यमाण प्रत्यय होते हैं। जैसे 'राष्ट्रावारपाराद् घखौ' (४।३।९३) से 'राष्ट्र' शब्द से कहा 'घ' प्रत्यय शेष अर्थों में होता है-राष्ट्र भवो राष्ट्रिय: । राष्ट्र में होनेवाला-राष्ट्रिय । राष्ट्रादागतो राष्ट्रिय: । राष्ट्र से आया हुआ राष्ट्रिय । राष्ट्रस्यायं राष्ट्रिय: । राष्ट्र का यह-राष्ट्रिय । सिद्धि-राष्ट्रिय: । राष्ट्र+डि+घ । राष्ट्र+इय। राष्ट्रिय+सु। राष्ट्रियः । यहां सप्तमी-समर्थ राष्ट्र' शब्द से वक्ष्यमाण 'राष्ट्रावारपाराद् घखौ' (४।२।९३) से 'घ' प्रत्यय है। 'आयनेय०' (७।१।२) से 'घ्' के स्थान में 'इय्' आदेश होता है। घ:+ख: (२) राष्ट्रावारपाराद् घखौ।१२। प०वि०-राष्ट्र-अवारपारात् ५।१ घ-खौ १।१ । स०-अवारं च पारं च एतयो: समाहार:- अवारपारम्, राष्ट्र च अवारपारं च एतयो: समाहार:-राष्ट्रावारपारम्, तस्मात्-राष्ट्रावारपारात् (समाहारद्वन्द्वः) । घश्च खश्च तौ-घखौ (इतरेतरयोगद्वन्द्वः) । अनु०-शेषे इत्यनुर्तते। अन्वय:-यथासम्भव० राष्ट्रावारपारात् शेषे घखौ। अर्थ:-यथासम्भवविभक्तिसमर्थाभ्यां राष्ट्रवारपाराभ्यां प्रातिपदिकाभ्यां शेषेर्ध्वर्थेषु यथासंख्यं घखौ प्रत्ययौ भवतः । उदा०-(घ:) राष्ट्र भवो राष्ट्रिय:। (ख:) अवारपारे भवोऽवारपारीण: । विगृहीतादपीष्यते-अवारेभवोऽवारीण:। पारे भव: पारीण: । विपरीताच्चेष्यते-पारावारे भव: पारावारीण: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003298
Book TitlePaniniya Ashtadhyayi Pravachanam Part 03
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages624
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy