SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्यायस्य द्वितीयः पादः अर्थः-यथासम्भवविभक्तिसमर्थेभ्य: कुमुदनडवेतसेभ्यः प्रातिपदिकेभ्योऽस्मिन्नादिषु चतुर्ष्वर्थेषु ड्मतुप् प्रत्ययो भवति, तन्नाम्नि देशेऽभिधेये । उदा०- (कुमुदः) कुमुदा अस्मिन् सन्तीति-कुमुद्वान् देश: । ( नड: ) नड्वान् देश: । (वितसः ) वेतसवान् देश: । आर्यभाषाः अर्थ-यथासम्भव विभक्ति - समर्थ (कुमुदनडवेतसेभ्यः ) कुमुद, नड, वेतस प्रातिपदिकों से (अस्मिन्०) अस्मिन् आदि चार अर्थों में ( मतुप् ) ड्मतुप् प्रत्यय होता है (तन्नाम्नि देशे ) यदि वहां तन्नामक देश अर्थ अभिधेय हो । २५१ उदा०- (कुमुद) कुमुदा अस्मिन् सन्तीति- कुमुद्वान् देशः । कुमुद = सफेद कमल इसमें हैं यह-कुमुद्वान् देश । (नड) नड्वान् देश: । नड = सरपतोंवाला देश । (वितस ) वेतसवान् देश: । बेतोंवाला देश । सिद्धि - कुमुद्वान् । कुमुद्+जस्+ड्मतुप् । कुमुद्+मत् । कुमुद्+वत्। कुमुद्वत्+सु । कुमुद्वात्+सु । कुमुद्वा+नुम्+त्+सु । कुमुद्वान्त्+० । कुमुद्वान् । यहां प्रथमा-समर्थ 'कुमुद' शब्द से 'अस्मिन्' आदि चार अर्थों में इस सूत्र से 'डुमतुप्' प्रत्यय होता है । प्रत्यय के डित्त्व - सामर्थ्य से वा० - डित्यभस्यापि टेर्लोपः' ( ६ । ४ । १४३) से कुमुद के टि-भाग (अ) का लोप होता है । 'झयः' (५ 1४ 1१११) से 'मतुप् ' के 'म्' को वकार आदेश होता है। शेष कार्य मधुमान् (४/२/८५) के समान है। ऐसे ही - नड्वान्, वेतस्वान् । ड्वलच् (२२) नडशादाड् ड्वलच् । ८७ । प०वि० - नड्-शादात् ५ ।१ ड्वलच् १ । १ । स०-नडश्च शादश्च एतयोः समाहारः- नडशादम्, तस्मात्-नडशादात् ( समाहारद्वन्द्वः) । अनु०-अस्मिन्नादिषु देशे तन्नाम्नि इति चानुवर्तते । अन्वयः-यथासम्भव॰नडशादाभ्याम् अस्मिन्नादिषु ड्वलच् तन्नाम्नि देशे । अर्थ: यथासम्भवविभक्तिसमर्थाभ्यां नडशादाभ्यां प्रातिपदिकाभ्याम् अस्मिन्नादिषु चतुर्ष्वर्थेषु ड्लवच् प्रत्ययो भवति, तन्नाम्नि देशेऽभिधेये । उदा०- ( नड) नडा अस्मिन् सन्तीति नड्वलो देश: । (शाद :) शादा अस्मिन् सन्तीति शाद्वलो देश: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003298
Book TitlePaniniya Ashtadhyayi Pravachanam Part 03
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages624
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy