SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः ४१६ नित्य लुङ्' प्रत्यय होता है। नावकल्पयामि तत्रभवान् नाम शूद्रं नायाजयिष्यत् । मैं सम्भावना नहीं करता हूं कि आप शूद्र को यज्ञ नहीं करायेंगे। सिद्धि-(१) याजयेत् । यहां णिजन्त यज देवपूजासंगतिकरणदानेषु' (भ्वा० उ०) धातु से इस सूत्र से अनवक्तृप्ति तथा अमर्ष अर्थ में किंवृत्त और अकिंवृत्त शब्द उपपद होने पर लिङ्' प्रत्यय है। (२) याजयिष्यति। यहां पूर्वोक्त यज्' धातु से इस सूत्र से पूर्ववत् लुट्' प्रत्यय है। (३) अयाजयिष्यत् । यहां पूर्वोक्त णिजन्त यज्' धातु से भूतकाल में क्रिया की असिद्धि होने पर वोताप्योः' (३।३।१४१) के अधिकार से लङ्' प्रत्यय है। विकल्प पक्ष में 'लिङ्' प्रत्यय भी होता है। भविष्यत्काल में 'लिनिमित्ते लुङ् क्रियातिपत्तौ' (३।३।१३९) से लुङ्' प्रत्यय ही होता है। लृट् (कालत्रये) (३४) किंकिलास्त्यर्थेषु लृट् ।१४६ । प०वि०-किंकिल-अस्ति-अर्थेषु ७।३ लृट् १।१। स०-अस्तिरर्थो येषां तेऽस्त्यर्थाः, किंकिलश्च अस्त्यर्थाश्च तेकिंकिलास्त्याः , तेषु-किंकिलास्त्यर्थेषु (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्व:)। अनु०-अनवक्लृप्त्यमर्षयोरित्यनुवर्तते । अर्थ:-किंकिल-अस्त्यर्थेषु चोपपदेषु धातो: परो लृट् प्रत्ययो भवति, अनवक्तृत्यमर्षयोर्गम्यमानयोः। उदा०-{१} (अनवक्तृप्ति:) नावकल्पयामि न सम्भावयामि किंकिल नाम तत्रभवान् शूद्रं न याजयिष्यति। अस्ति/भवति/विद्यते नाम तत्र भवान् शूद्रं न याजयिष्यति। {२} (अमर्षः) न मर्षयामि किंकिल नाम तत्रभवान् शूद्रं न याजयिष्यति । अस्ति/भवति/विद्यते नाम तत्रभवान् शूद्रं न याजयिष्यति। आर्यभाषा-अर्थ-(किंकिलास्त्यर्थेषु) किंकिल और अस्ति अर्थक शब्द उपपद होने पर (धातो:) धातु से परे (लुट्) लृट् प्रत्यय होता है (अनवक्तृप्ति-अमर्षयो:) यदि वहां असम्भवना और अक्षमा अर्थ की प्रतीति हो। उदा०-(१) (अनवक्तृप्ति) नावकल्पयामिन सम्भावयामि किंकिल नाम तत्र भवान् शूद्रं न याजयिष्यति। मैं यह सम्भावना नहीं करता कि आप शूद्र को यज्ञ नहीं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy