SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः २५१ (६) क्षमी। 'क्षमु सहने' (दि०प०)। (७) क्लमी। क्लमु ग्लानौ' (दि०प०)। (८) प्रमादी। प्र-उपसर्गपूर्वक 'मदी हर्षे' धातु से इस सूत्र से घिनुण् प्रत्यय है। 'अत उपधायाः' (७।२।११६) से उपधावृद्धि होती है। ऐसे ही-उन्मादी। विशेष-ये शम् आदि आठ धातु पाणिनीय धातुपाठ के दिवादिगण में पठित हैं। घिनुण(२) सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ।१४२। प०वि०- सम्पृच-अनुरुध-आङ्यम-आङ्यस-परिसृ-संसृज-परिदेविसंज्वर-परिक्षिप-परिरट-परिवद-परिदह-परिमुह-दुष-द्विष-द्रुह-दुह-युजआक्रीड-विविच-त्यज-रज-भज-अतिचर-अपचर-आमुष-अभ्याहन: ५।१ च अव्ययपदम्। स०-सम्पृचश्च अनुरधश्च आङ्यमश्च आङ्यसश्च परिसृश्च संसृजश्च परिदेविश्च संज्वरश्च परिक्षिपश्च परिरटश्च परिवदश्च परिदहश्च परिमुहश्च दुषश्च द्विषश्च द्रुहश्च दुहश्च युजश्च आक्रीडश्च विविचश्च त्यजश्च रजश्च भजश्च अतिचरश्च अपचरश्च आमुषश्च अभ्याहन च एतेषां समाहार:-सम्पृच० अभ्याहन्, तस्मात्-सम्पृच०अभ्याहन: (समाहारद्वन्द्वः)। अनु०-घिनुण् इत्यनुवर्तते। अन्वय:-सम्पृच०अभ्याहनश्च धातोर्वर्तमाने घिनुण् तच्छीदिषु। अर्थ:-सम्पृचादिभ्यो धातुभ्योऽपि परो वर्तमाने काले घिनुण प्रत्ययो भवति, तच्छीलादिषु कर्तृषु। उदा०-(सम्पृच:) सम्पर्की। (अनुरुधः) अनुरोधी। (आड्यम:) आयामी। (आङ्यस:) आयासी। (परिसृ:) परिसारी। (संसृज:) संसर्गी । (परिदेवि:) परिदेवी। (संज्वरः) संज्वारी। (परिक्षिप:) परिक्षेपी। (परिरट:) परिराटी। (परिदह:) परिदाही। (परिमुह:) परिमोही। (दुष:) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy