SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य प्रथमः पादः. २१ शे-आदेश: (३) शे ।१३। प०वि०-'शे' इत्यविभक्तिको निर्देशः । अनु०-'प्रगृह्यम्' इत्यनुवर्तते। अन्वय:-शे प्रगृह्यम्। अर्थ:-'शे' इति सुपामादेश: प्रगृह्यसंज्ञको भवति । उदा०-युष्मे इति। त्वे इति। मे इति । आर्यभाषा-अर्थ-(शे) 'शे' सुप्-आदेश की (प्रगृह्यम्) प्रगृह्य संज्ञा होती है। उदा०-युष्मे इति। त्वे इति । मे इति। युष्मे-तुम्हारा। त्वे-तेरा। मे मेरा। सिद्धि-(१) युष्मे इति । युष्मे' यहां सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजाल:' (७।१।३९) से सुप् के स्थान में वैदिक भाषा में शे' आदेश है। इसकी प्रगृह्य संज्ञा होने से यह पूर्ववत् प्रकृति भाव से रहता है। एचोऽयवायाव:' (६।११७८) से प्राप्त अय् आदेश नहीं होता है। (२) त्वे इति, मे इति-यहां सब कार्य युष्मे इति' के समान है। एकाच निपात: (४) निपात एकाजनाङ्।१४। प०वि०-निपात: ११ एकाच ११ अनाङ् १।१ । स०-एकश्चासौ अच् इति एकाच (कर्मधारयः)। न आङिति अनाङ् (नञ्तत्पुरुषः)। अनु०-प्रगृह्यम् इत्यनुवर्तते। अन्वय:-अनाङ् एकाच निपात: प्रगृह्यम्। अर्थ:-आभिन्न एकाच निपात: प्रगृह्यसंज्ञको भवति । उदा०-अ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ। आ एवं नु मन्यसे । आ एवं किल तत्। आर्यभाषा-अर्थ-(अनाङ्) आङ् को छोड़कर (एकाच्) एक अच् स्वरूप (निपात:) निपात की (प्रगृह्यम्) प्रगृह्य संज्ञा होती है। उदा०-अ अपेहि। रे ! दूर हट। इ इन्द्रं पश्य। रे ! राजा को देख। उ उत्तिष्ठ। रे! खड़ा हो। आ एवं नु मन्यसे। क्या तू ऐसा मानता है ? आ एवं किल तत् । क्या वह ऐसा है? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy