SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् सo - प्राणी च तूर्यश्च सेना च ताः - प्राणितूर्यसेना, तासाम्प्राणितूर्यसेनानाम्, प्राणितूर्यसेनानामङ्गानीति प्राणितूर्यसेनाङ्गानि, तेषाम्-प्राणितूर्यसेनाङ्गानाम् (इतरेतरयोगद्वन्द्वगर्भितषष्ठीतत्पुरुषः) । अनु० - एकवचनमित्यनुवर्तते । अन्वयः - प्राणितूर्यसेनाङ्गानां द्वन्द्वश्चैकवचनम् । अर्थ:- प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानाम् च द्वन्द्वसमासोऽपि एकवचनम्=एकवचनस्यार्थस्य वाचको भवति, तत्रैकवचनं भवतीत्यर्थः । उदा०-(१) प्राण्यङ्गानाम्- पाणी च पादौ च एतेषां समाहारः पाणिपादम् । शिरश्च ग्रीवा च एतयोः समाहारः शिरोग्रीवम् । (२) तूर्याङ्गानाम् - मार्दङ्गिकाश्च पाणविकाश्च एतेषां समाहारो मार्दङ्गिपाणविकम् । वीणावादकाश्च परिवादकाश्च एतेषां समाहारो वीणावादकपरिवादकम् । ४५० (३) सेनाङ्गानाम् - रथिकाश्च अश्वरोहाश्च एतेषां समाहारो रथिकाश्वरोहम् । रथिकाश्च पादाताश्च एतेषां समाहारो रथिकपादातम् । आर्यभाषा-अर्थ- (प्राणितूर्यसेनाङ्गानाम्) प्राणी के अङ्ग, तूर्य = वाद्यवृन्द (आरकेष्ट्रा) के अङ्ग और सेना के अङ्गवाची शब्दों का ( द्वन्द्व:) द्वन्द्व समास (च) भी (एकवचनम् ) एक अर्थ का वाचक होता है, अर्थात् वहां एकवचन होता है। उदा०- (१) प्राणी अङ्ग-पाणी च पादौ च एतेषां समाहार: पाणिपादम् । हाथ और पांव का समूह । शिरश्च ग्रीवा च एतयोः समाहारः शिरोग्रीवम् । शिर और गर्दन का समूह । (२) तूर्य - अङ्ग-मार्दङ्गिकाश्च पाणविकाश्च एतेषां समाहारो मार्दङ्गिकपाणविकम्। मृदङ्ग (ढोल) और पणव (वाद्यविशेष) बजानेवालों का समूह। वीणावादकाश्च परिवादकाश्च एतेषां समाहार इति वीणावादकपरिवादकम् । वीणा बजानेवाले और सारङ्गी बजानेवालों का समूह । (३) सेना - अङ्ग - रथिकाश्च अश्वरोहाश्च एतेषां समाहार इति रथिकाश्वरोहम् । रथ में बैठनेवाले और घुड़सवारों का समूह । रथिकाश्च पादाताश्च एतेषां समाहारो रथिकपादातम् । रथ में चलनेवाले और पैदल चलनेवालों का समूह । सिद्धि - (१) पाणिपादम् । यहां पाणि और पाद शब्दों के समाहार द्वन्द्व में एकवचन है। ऐसे ही सब उदाहरणों में एकवद्भाव समझ लेवें । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy