SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः ४३१ ज्वररोगे (भ्वा०प०) न ज्वरिरिति अज्वरिः, तस्य अज्वरे: (नञ्तत्पुरुष:)। 'इश्तिपौ धातुनिर्देशे' इति ज्वरधातोरिक्प्रत्ययेन निर्देश: । अनु०-षष्ठी शेषे कर्मणि इति चानुवर्तते । अन्वय:-भाववचनानां ज्वरिवर्जितानां रुजार्थानां शेषे कर्मणि षष्ठी। अर्थ:-भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां धातूनां शेषे कर्मणि कारके षष्ठी विभक्तिर्भवति। उदा०-चौरस्य रुजति रोग: । चौरस्य आमयति आमयः । आर्यभाषा-अर्थ-(भाववचनानाम्) 'भाव' कर्तावाली (अज्वरे:) ज्वर धातु से भिन्न (रुजार्थानाम्) रुजा=रोग अर्थवाली धातुओं के (शेषे) शेष (कर्मणि) कर्म कारक में (षष्ठी) षष्ठी विभक्ति होती है। उदा०-चौरस्य रुजति रोग:। रोग चोर के चित्त को सन्ताप आदि से पीड़ित करता है। चौरस्य आमयति आमय: । अर्थ पूर्ववत् है। सिद्धि-चौरस्य रुजति रोग: । रुज्+घञ् । रुज्+अ। रोग्+अ। रोग+सु। रोगः। यहां 'रुजो भङ्गे (तु०प०) से 'पदरुजविशस्पृशो घञ् (३।३।१६) से भाव अर्थ में घञ्-प्रत्यय है। यह रुजति क्रिया का कर्ता है। रुजति क्रिया के शेष कर्म चोर में षष्ठी विभक्ति है। जहां साधारण कर्म होता है वहां कर्मणि द्वितीया' (२।३।२) से द्वितीया विभक्ति होती है। चौरं रुजति रोग:। रोग चोर को पीड़ा देता है। कर्मणि द्वितीया (७) आशिषि नाथः।५५ । प०वि०-आशिषि ७१ नाथ: १।१। स०-'नायाच्ञोपतापैश्वर्याशी:षु' (भ्वा०आ०) इति याच्यादिष्वर्थेषु पठ्यते । तेषामाशीरर्थस्यात्र ग्रहणम्। अनु०-षष्ठी शेषे कर्मणि इति चानुवर्तते। अन्वय:-आशिषि नाथ: शेषे कर्मणि षष्ठी। अर्थ:-आशिषि-इच्छायामर्थे वर्तमानस्य नाथ-धातो: शेषे कर्माण कारके षष्ठी विभक्तिर्भवति। . उदा०-घृतस्य नाथते देवदत्त: । मधुनो नाथते यज्ञदत्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy