SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः ४२१ का दायभागी है, पैतृक सम्पत्ति का अधिकारी है । (५) साक्षी - गवां साक्षी गोपालः । गोषु साक्षी गोपाल: । गोपाल गौओं का साक्षी है। (६) प्रतिभूः - गवां प्रतिभूः सोमदत्त: । गोषु प्रतिभूः सोमदत्तः । सोमदत्त गौओं का जामिन है । (७) प्रसूत - गवां प्रसूतो ब्रह्मदत्तः । गोषु प्रसूतो ब्रह्मदत्तः । ब्रह्मदत्त गौओं में उत्पन्न हुआ है। सिद्धि-गवां स्वामी नन्दः | यहां स्वामी आदि पदों से संयुक्त गौ शब्द में षष्ठी और सप्तमी विभक्ति है। दोनों का अर्थ समान है। षष्ठी सप्तमी च (५) आयुक्तकुशलाभ्यां चाऽऽसेवायाम् ॥४० प०वि० - आयुक्त कुशलाभ्याम् ३ । २ च अव्ययपदम्, आसेवायाम् ७ । १ । स० - अक्तश्च कुशलश्च तौ - आयुक्तकुशलौ, ताभ्याम्-आयुक्तकुशलाभ्याम् (इतरेतरयोगद्वन्द्वः) । आसेवा = तत्परता । अनु० - षष्ठी सप्तमी चानुवर्तते । अन्वयः-आयुक्तकुशलाभ्यां युक्ते शब्दे आसेवायां षष्ठी सप्तमी च । अर्थः-आयुक्तकुशलाभ्यां पदाभ्यां संयुक्ते शब्दे आसेवायां गम्यमानायां षष्ठी सप्तमी च विभक्तिर्भवति । उदा०: :- (१) आयुक्त:- आयुक्तः कटकरणस्य' देवदत्तः । आयुक्तः कटकरणे॰ देवदत्त:। (२) कुशल:- कुशलः कटकरणस्य ब्रह्मदत्तः । कुशल: कटकरणे ब्रह्मदत्त: । आर्यभाषा-अर्थ- (आयुक्तकुशलाभ्याम्) आयुक्त और कुशल पदों से संयुक्त शब्द में (आसेवायाम्) आसेवा = तत्परता अर्थ में (षष्ठी) षष्ठी (च) और (सप्तमी ) सप्तमी विभक्ति होती है। उदा०- -(१) आयुक्त - आयुक्तः कटकरणस्य देवदत्तः । आयुक्तः कटकरणे देवदत्तः । देवदत्त चटाई बनाने में लगाया हुआ है । (२) कुशल- कुशलः कटकरणस्य ब्रह्मदत्तः । कुशलः कटकरणे ब्रह्मदत्तः । ब्रह्मदत्त चटाई बनाने में चतुर है। सिद्धि- आयुक्तः कटकरणस्य देवदत्तः । यहां आयुक्त पद से संयुक्त कटकरण' शब्द में षष्ठी और सप्तमी विभक्ति है। ऐसे ही कुशलः कटकरणस्य/कटकरणे ब्रह्मदत्त: । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy