SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४१८ __ पाणिनीय-अष्टाध्यायी-प्रवचनम् (३) अधिकरणम्-कटे आस्ते देवदत्तः । शकटे आस्ते यज्ञदत्त: । स्थाल्यां पचति ब्रह्मदत्ता। आर्यभाषा-अर्थ-(दूरान्तिकार्थेभ्य:) दूर और अन्तिक=पास अर्थवाले शब्दों से (च) और (अनभिहिते) अकथित (अधिकरणे) अधिकरण कारक में (सप्तमी) सप्तमी विभक्ति होती है। उदा०-(१) दूरार्थ-दूरे ग्रामस्य गुरुकुलम् । गुरुकुल गांव से दूरी पर है। विप्रकृष्टे ग्रामस्य गुरुकुलम् । अर्थ पूर्ववत् है। (२) अन्तिकार्थ-अन्तिके ग्रामस्य मन्दिरम्। मन्दिर गांव के पास में है। अभ्याशे ग्रामस्य मन्दिरम् । अर्थ पूर्ववत् है। (३) अधिकरण-कटे आस्ते देवदत्तः । देवदत्त चटाई पर बैठता है। शकटे आस्ते यज्ञदत्तः । यज्ञदत्त गाड़ी में बैठता है। स्थाल्यां पचति ब्रह्मदत्ता । ब्रह्मदत्ता नामक कन्या पतीली में पकाती है। सिद्धि-(१) दूरे ग्रामस्य गुरुकुलम् । यहां दूर तथा उसके पर्यायवाची, अन्तिक तथा उसके पर्यायवाची शब्दों में सप्तमी विभक्ति है। जैसे कि उदाहरणों में दिखाई गई है। (२) कटे आस्ते देवदत्त: । यहां 'आधारोऽधिकरणम् (१।५ ।४५) से आधार कट' की अधिकरण संज्ञा है और उसमें प्रकृत सूत्र से सप्तमी विभक्ति होती है। ऐसे ही सर्वत्र समझें। सप्तमी (२) यस्य च भावेन भावलक्षणम् ।३७। प०वि०- यस्य ६।१ च अव्ययपदम्, भावेन ३१ भावलक्षणम् १।१ । स०-भावस्य लक्षणमिति भावलक्षणम् (षष्ठीतत्पुरुषः)। धात्वर्थो भाव:, क्रिया इत्यर्थः। अनु०-सप्तमी इत्यनुवर्तते। अन्वय:-यस्य गवादिकस्य भावेन भावलक्षणं तत: सप्तमी। अर्थ:-यस्य गवादिकस्य भावेन क्रियया भावलक्षणम् क्रियान्तरं लक्ष्यते, तत: सप्तमी विभक्तिर्भवति। उदा०-गोषु दुह्यमानासु गतो देवदत्तः। गोषु दुग्धासु समागतो पज्ञदत्तः। अग्निषु हूयमानेषु गतो देवदत्त: । अग्निषु हुतेषु समागतो यज्ञदत्त:। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy