SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः ४०७ सिद्धि-शताद् बद्धो देवदत्तः । यहां देवदत्त के बन्धन का 'शतम्' ऋणात्मक हेतु है, अत: उसमें पञ्चमी विभक्ति है। ऐसे ही - सहस्राद् बद्धो यज्ञदत्तः । विशेष- इससे प्रतीत होता है कि पाणिनिकाल में भी ऋण देकर बन्धुआ मजदूर बनाने की प्रथा थी । तृतीया पञ्चमी च (७) विभाषा गुणेऽस्त्रियाम् । २५ । प०वि०-विभाषा १।१ गुणे ७ । १ अस्त्रियाम् ७।१। सo - न स्त्री इति अस्त्री, तस्याम् अस्त्रियाम् ( नञ्तत्पुरुषः ) । अनु० - हेतौ पञ्चमी इति चानुवर्तते । अन्वयः - अस्त्रियां गुणे हेतौ विभाषा पञ्चमी । अर्थ:- स्त्रीलिङ्गवर्जित गुणवाचके हेतौ शब्दे विकल्पेन पञ्चमी विभक्तिर्भवति । पक्षे तृतीयापि भवति । उदा०- (१) पञ्चमी - जाड्याद् बद्धो देवदत्तः । पाण्डित्याद् " मुक्तो यज्ञदत्तः । (२) तृतीया - जाड्येन बद्धो देवदत्तः । पाण्डित्येन मुक्तो यज्ञदत्तः । आर्यभाषा-अर्थ- (अस्त्रियाम्) स्त्रीलिङ्ग से भिन्न (गुणे) गुणवाचक (हतौ) हेतु शब्द में (विभाषा) विकल्प से (पञ्चमी) पञ्चमी विभक्ति होती है। पक्ष में तृतीया भी होती है। उदा० बंधा - (१) पञ्चमी - जाड्याद् बद्धो देवदत्तः । देवदत्त जड़ता हेतु से संसार में हुआ है. | पाण्डित्याद् मुक्तो यज्ञदत्तः । यज्ञदत्त पाण्डित्य हेतु से संसार से मुक्त होगया है । (२) तृतीया - जाड्येन बद्धो देवदत्तः । अर्थ पूर्ववत् है । पाण्डित्येन मुक्तो यज्ञदत्तः । अर्थ पूर्ववत् है । सिद्धि-जाड्याद् बद्धो देवदत्तः । यहां देवदत्त के बन्धन का हेतु जाड्य (मूर्खता) है, जो स्त्रीलिङ्ग में भी नहीं है। अत: उसमें पञ्चमी विभक्ति है। पक्ष में तृतीया विभक्ति भी होती है- जाड्येन बद्धो देवदत्तः । इत्यादि । षष्ठी षष्ठी हेतुप्रयोगे । २६ । प०वि० - षष्ठी १ । १ हेतु प्रयोगे ७ । १ । स०-हेतो: प्रयोग अति हेतुप्रयोग:, तस्मिन् - हेतुप्रयोगे (षष्ठीतत्पुरुषः) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy