SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ओं सच्चिदानन्देश्वराय नमो नमः अथ पाणिनीय-अष्टाध्यायी-प्रवचनम् गुरुवन्दना अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः । १ । भगवान्देवमाचार्यं विश्वप्रियं च पण्डितम् । गुरुवर्यं सदा वन्दे वेद-वेदाङ्गपाठकम् । २ । बालानां सुखबोधाय विदुषां विमर्शाय च । अष्टाध्यायीप्रवचनं क्रियते कामधुङ् मया । ३। व्याकरणशास्त्रप्रारम्भः अथ शब्दानुशासनम् |१| प०वि०-अथ अव्ययपदम् । शब्दानुशासनम् ।१ । १ । सo - शब्दानाम् अनुशासनमिति शब्दानुशासनम् । (षष्ठीतत्पुरुषः) अर्थ:- शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम् । केषां शब्दानामनुशासनम् ? लौकिकानां वैदिकानां च । लौकिकस्तावत् - गौरश्वः पुरुषो हस्ती शकुनिर्मृगो ब्राह्मण इति । वैदिकास्तावत्-अग्निमीळे पुरोहितम् । इषे त्वोर्जे त्वा । अग्न आयाहि वीतये । शन्नो देवीरभिष्टये इति । आर्यभाषा - अर्थ - (शब्दानुशासनम्) अब शब्दानुशासन = व्याकरण शास्त्र का (अथ) आरम्भ किया जाता है। जिसमें शब्दों का उपदेश हो उसे 'शब्दानुशासन' कहते हैं। यहां किन शब्दों का उपदेश किया जाता है ? लौकिक और वैदिक शब्दों का । लौकिक शब्द कैसे होते हैं ? जैसे- गौ:, अश्व:, पुरुषः, हस्ती, शकुनि:, मृगः, ब्राह्मणः इत्यादि । वैदिक शब्द कैसे होते हैं ? जैसे अग्निमीळे पुरोहितम् (ऋ० १1१1१ ) इषे त्वोर्जे त्वा (यजु० १ । १ । ) अग्न आयाहि वीतये (साम० १1१1१ ) शन्नो देवीरभिष्टये० (अथर्व० १/६ 1१ ) इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy