SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३७० पाणिनीय-अष्टाध्यायी-प्रवचनम् (४।१।३) से टाप् प्रत्यय और प्रत्ययस्थात् कात्' (७।३।४४) से इकार-आदेश होता है। इस सूत्र से अकान्त भञ्जिका शब्द का क्रीडा अर्थ में नित्य षष्ठी समास का विधान किया गया है। (२) दन्तलेखकः । लिख्+ण्वुन् । लेख+अक। लेखक+सु । लेखकः । दन्त+आम्+लेखक+सु। दन्तलेखक+सु। दन्तलेखकः । यहां लिख अक्षरविन्यासें' (तु०प०) धातु से शिल्पिन् बुन्' (३।१।१४५) से बुन्-प्रत्यय है। वु के स्थान में पूर्ववत् अक-आदेश होता है। इस सूत्र से अकान्त लेखक शब्द का जीविका अर्थ में नित्य षष्ठी समास का विधान किया गया है। कर्तरि च' (२।२।१६) से प्रतिषेध प्राप्त था। कु-गति-प्रादि-तत्पुरुषः (१) कुगतिप्रादयः।१८। प०वि०-कु-गति-प्रादय: १।३। स०-प्र आदिर्येषां ते प्रादयः । कुश्च गतिश्च प्रादयश्च ते-कुगतिप्रादय: (बहुव्रीहिगर्भितेतरेतरयोगद्वन्द्व:)।। अनु०-नित्यं तत्पुरुष इति चानुवर्तते। अन्वय:-कुगतिप्रादय: सुप: सुपा सह नित्यं समासस्तत्पुरुषः । अर्थ:-कु-गति-प्रादय: सुबन्ता: समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, समासश्च तत्पुरुषो भवति।। उदा०-(कु पापाथै) कुत्सित: पुरुष इति कुपुरुष: । (गति:) उरीकृत्य । (प्रादय:) प्रगत आचार्य इति प्राचार्यः । (दुर् निन्दायाम्) दुष्ठु पुरुष इति दुष्पुरुषः । (सु पूजायाम्) सुष्ठु पुरुष इति सुपुरुषः । (आङ् ईषदर्थे) ईषत् पिङ्गल इति आपिङ्गलः। आर्यभाषा-अर्थ-(कुगतिप्रादयः) कु, गतिसंज्ञक और प्र आदि सुबन्तों का समर्थ सुबन्त के साथ (नित्यम्) सदा समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। ___उदा०- (कु पाप) कुत्सितः पुरुष इति कुपुरुषः । पापी पुरुष। (गतिसंज्ञक) उरीकृत्य। स्वीकार करके। (प्रादि) प्रगत आचार्य इति प्राचार्य: । प्रकृष्ट आचार्य। (दुर निन्दा) दुष्ठु पुरुष इति दुष्पुरुषः । निन्दित पुरुष। (सु पूजा) सुष्छु पुरुष इति सुपुरुषः । पूजनीय पुरुष । (आङ् ईषत्) ईषत् पिङ्गल इति आपिङ्ल: । थोड़ा भूरा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy