SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३६२ ईषत् - शब्दः - (६) ईषदकृता । ७ । प०वि०-ईषत् अव्ययपदम्। अकृता ३।१। पाणिनीय-अष्टाध्यायी प्रवचनम् इति अकृत्, तेन-अकृता ( नञ्तत्पुरुषः ) । स०-न कृत् अर्थ:- ईषद् इत्यव्ययं सुबन्तं अकृत्प्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति । गुणवचनेन सहायं समास इष्यते। उदा० - ईषच्चासौ कडार इति ईषत्कडारः । ईषच्चासौ पिङ्गल इति ईषत्पिङ्गलः । आर्यभाषा-अर्थ- (ईषत्) ईषत् इस अव्यय सुबन्त का (अकृता) कृत्-प्रत्ययान्त से भिन्न समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। यह समास गुणवाची सुबन्त के साथ इष्ट है। उदा० - ईषच्चासौ कडार इति ईषत्कडार: । थोड़ा भूरा । ईषच्चासौ पिङ्गल इति ईषत्पिङ्गलः । थोड़ा भूरा । सिद्धि-ईषत्कडारः । ईषत् + सु + कडार + सु । ईषत्कडार+सु । ईषत्कडारः । षष्ठी - तत्पुरुषः (१) षष्ठी |८| वि०-षष्ठी १ । १ । अर्थ :- षठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते तत्पुरुषश्च समासो भवति । उदा०-राज्ञः पुरुष इति राजपुरुषः । ब्राह्मणस्य कम्बल इति ब्राह्मणकम्बलः । आर्यभाषा - अर्थ - (षष्ठी) षष्ठी - अन्त सुबन्त का समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः ) तत्पुरुष संज्ञा होती है। Jain Education International उदा०-राज्ञः पुरुष इति राजपुरुष: । राजा का पुरुष, सिपाही आदि । ब्राह्मणस्य . कम्बल इति ब्राह्मणकम्बलः । ब्राह्मण का कम्बल, जो दक्षिणा में देना है। For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy