SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य चतुर्थः पादः २३५ अर्थ में है। अन्य कर्ता में स्थित अभिलाष को रुचि कहते हैं। यहां 'रोचते' का कर्ता मोदक है, अभिलाष उससे भिन्न कर्ता देवदत्त में अवस्थित है। ज्ञीप्स्यमानः (३) श्लाघनुथाशपां ज्ञीप्स्यमानः । ३४ । प०वि० श्लाघ- हनुङ्-स्था-शपाम् ६ । ३ ज्ञीप्स्यमानः १ । ३ । स०- श्लाघश्च हनुङ् च स्थाश्च शप् च ते - श्लाघहनुस्थाशपः, तेषाम् - श्लाघहनुस्थाशपाम् (इतरेतरयोगद्वन्द्वः) । ज्ञपयितुमिष्यामाण इति ज्ञीप्स्यमानः। बोधयितुमभिप्रेत इत्यर्थः । अनु० - 'सम्प्रदानम्' इत्यनुवर्तते । - अन्वयः-श्लाघहनुस्थाशपां ज्ञीप्स्यमानः कारकं सम्प्रदानम् । अर्थ:-श्लाघ-हनुङ्-स्था-शपां धातूनां प्रयोगे यो ज्ञीप्स्यमान:बोधयितुमभिप्रेतोऽर्थ:, तत् कारकं सम्प्रदानसंज्ञकं भवति । उदा० 1- ( श्लाघ ) स देवदत्ताय श्लाघते । स देवदत्तं श्लाघमानस्तां श्लाघां तमेव ज्ञपयितुमित्यर्थ: । (हनुङ्) स देवदत्ताय हनुते । स देवदत्तम् अपनयमानस्तदपनयनं तमेव ज्ञपयितुमिच्छतीत्यर्थः । (स्था ) स देवदत्ताय तिष्ठते । स देवदत्ते तिष्ठमानस्तामास्थां तमेव ज्ञपयितुमिच्छतीत्यर्थः । ( शप् ) स देवदत्ताय शपते । स देवदत्तं शपमानस्तदुपालम्भनं तमेव ज्ञपयितुमिच्छतीत्यर्थः । आर्यभाषा-अर्थ- ( श्लाघनुस्थाशपाम् ) श्लाघ, हनुङ्, स्था और शम् धातु के प्रयोग में (ज्ञीप्स्यमानः ) जिसे उस श्लाघा आदि को जनाना अभीष्ट है (कारकम् ) उस कारक की (सम्प्रदानम्) सम्प्रदान संज्ञा होती है। उदा०-1 - ( श्लाघ) स देवदत्ताय श्लाघते । वह देवदत्त की श्लाघा = प्रशंसा करता है और उस श्लाघा को देवदत्त को जनाना चाहता है । (हनुङ् ) स देवदत्ताय हुनुते । वह देवदत्त को हटाता है और उस अपनयन को देवदत्त को जनाना चाहता है। (स्था) स देवदत्ताय तिष्ठते । वह देवदत्त में आस्था रखता है और उस आस्था को देवदत्त को जनाना चाहता है । (शप् ) स देवदत्ताय शपते । वह देवदत्त को उपालम्भ ( उलाहना) देता है और उस उपालम्भ को देवदत्त को जनाना चाहता है । सिद्धि - (१) स देवदत्ताय श्लाघते । वह देवदत्त की श्लाघा करता है और उस श्लाघा को देवदत्त को जनाना चाहता है। यहां 'श्लाघ कत्थनें' (भ्वा०आ०) धातु के प्रयोग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy