SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-देवदत्तश्चौरेभ्यो बिभेति । देवदत्त चौरों से डरता है। यहां 'बिभेति' धातु के प्रयोग में भय का हेतु चोर है, अतः उस 'कारक' की अपादान संज्ञा होती है और उसमें 'अपादाने पञ्चमी' (२/३/२८) से पञ्चमी विभक्ति हो जाती है। इसी प्रकार 'चौरेभ्य उद्विजते आदि में भी समझें । असोढः २३० (३) पराजेरसोढः । २६ । प०वि०-परा-जे: ६ । १ असोढः १ । १ । स०-सोढुं शक्यते इति सोढः । न सोढ इति असोढः ( नञ्तत्पुरुष: ) । अनु० - 'अपादानम्' इत्यनुवर्तते । अन्वयः - पराजेरसोढः कारकमपादनम् । अर्थ:- परा पूर्वस्य जि - धातोः प्रयोगे योऽसोढोऽर्थः तत्कारकम् अपादानसंज्ञकं भवति । उदा०-अध्ययनात् पराजयते । आर्यभाषा-अर्थ- (पैरा-जेः) परा उपसर्गपूर्वक 'जि' धातु के प्रयोग में (असोढः) जो असह्य पदार्थ है, (कारकम् ) उस कारक की (अपादानम्) अपादान संज्ञा होती है। उदा० - अध्ययनात् पराजयते। वह अध्ययन से पराजित होता है। सिद्धि-देवदत्तोऽध्ययनात् पराजयते । देवदत्त अध्ययन कार्य से पराजित होता है। यहां 'पराजयते' के प्रयोग में देवदत्त के लिये असह्य पदार्थ 'अध्ययन' है। उस 'कारक' की अपादान संज्ञा होती है और उसमें 'अपादाने पञ्चमी (२/३/२८) से पञ्चमी विभक्ति होती है। ईप्सितः (४) वारणार्थानामीप्सितः । २७ । प०वि०-वारण-अर्थानाम् ६ । १ ईप्सितः १ । १ । स०-वारणम् अर्थो येषां ते वारणार्था:, तेषाम्-वारणार्थानाम् ( बहुव्रीहि: ) । अनु० - 'अपादानम्' इत्यनुवर्तते । अन्वयः - वारणार्थानामीत्सितः कारकमपादानम् । अर्थ:-वारणार्थानाम्=निवारणार्थानां धातूनां प्रयोगे य ईप्सितोऽर्थस्तत् कारकमपादानसंज्ञकं भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy